________________
श्रीउज्जयन्तस्तवः।
10
३. श्रीउज्जयन्तस्तवः। नामभिः श्रीरैवतकोजयन्ताधैः 'प्रथामितम् । श्रीनेमिपावितं स्तौमि गिरिनारं' गिरीश्वरम् ॥ १ ॥ स्थाने देशः सुराष्ट्राख्यां बिभर्ति भुवनेप्वसौ ! यद्भूमिकामिनीभाले गिरिरेष विशेषकः ॥ २ ॥ शृङ्गारयन्ति खंगारदुर्ग श्रीऋषभादयः । श्रीपार्श्वस्तेजलपुरं भूषितैतदुपत्यकम् ॥ ३ ॥ योजनद्वयतुङ्गेऽस्य शृङ्गे जिनगृहावलिः । पुण्यराशिरिवाभाति शरच्चन्द्रांशुनिर्मला ॥ ४ ॥ सौवर्णदण्डकलशामलसारकशोभितम् । चारुचैत्यं चकास्त्यस्योपरि श्रीनेमिनः प्रभोः ॥ ५ ॥ श्रीशिवासूनुदेवस्य पादुकात्र निरीक्षिता । स्पृष्टाऽचिंता च शिष्टानां पापव्यूह व्यपोहति ॥ ६ ॥ प्राज्यं राज्यं परित्यज्य जरत्तृणमिव प्रभुः । बन्धून् विधूय च स्निग्धान् प्रपेदेऽत्र महाव्रतम् ॥ ७ ॥ अत्रैव केवलं देवः स एव प्रतिलब्धवान् । जगजनहितैषी स पर्यणैषीच निर्वृतिम् ।। ८ ॥ अत एवात्र कल्याणत्रयमन्दिरमादधे । श्रीवस्तुपालो मन्त्रीशश्चमत्कारितभव्यहृत् ॥ ९ ॥ जिनेन्द्रबिम्बपूर्णेन्द्रमण्डपस्था जना इह । श्रीनेमेर्मज्जनं कर्तुमिन्द्रा इव चकासति ॥ १०॥ गजेन्द्रपदनामास्य कुण्डं मण्डयते शिरः । सुधाविधैर्जलैः पूर्ण मानार्हलपनक्षमैः ॥ ११ ॥ शत्रुञ्जयावतारेऽत्र वस्तुपालेन कारिते । ऋषभ: पुण्डरीकोऽष्टापदो नन्दीश्वरस्तथा ॥ १२ ॥ सिंहयाना हेमवर्णा सिद्ध-वुद्धसुतान्विता ! कमामलुम्बिभृत्पाणिरत्राम्बा सङ्घविघ्नहृत् ॥ १३ ॥ श्रीनेमिपत्पझपूतमवलोकननामकम् । विलोकयन्तः शिखरं यान्ति भव्याः कृतार्थताम् ॥ १४ ॥ शाम्बो जाम्बवतीजातस्तुङ्गे शृङ्गेऽस्य कृष्णजः । प्रद्युम्नश्च महाद्युम्नस्तेपाते दुस्तपं तपः ॥ १५॥ नानाविधौषधिगणा जाज्वलन्त्यत्र रात्रिषु । किं च घण्टाक्षरच्छत्रशिलाः शालन्त उच्चकैः ॥ १६ ॥ सहस्राम्रवणं लक्षारामोऽन्येपि वनव्रजाः । मयूरकोकिलाभृङ्गीसङ्गीतिसुभगा इह ॥ १७ ॥ न स वृक्षो न सा वल्ली न तत्पुष्पं न तत्फलम् । नेक्ष्यते ऽत्राभियुक्तैर्यदित्यैतिह्यविदो विदः ॥ १८ ॥ राजीमती गहागर्भ कैर्न नामात्र वन्द्यते । स्थनेमिर्ययोन्मार्गात्सन्मार्गमयतारितः ॥१९॥ पूजास्वपनदानानि तपश्चात्र कृतानि वै । संपद्यन्ते मोक्षसौख्यहेतवो भव्यजन्मिनाम् ॥ २० ॥ दिग्भ्रमादपि" योऽत्राद्रौ काप्यमार्गेऽपि सञ्चरन् । सोऽपि पश्यति चैत्यस्था "जिनार्चाः स्तापितार्चिताः ॥ २१॥ काश्मीरागतरत्नेन कूष्माण्डयादेशतोऽत्र च । लेप्यबिम्बास्पदे न्यस्ता श्रीनेमेमूर्तिराश्मनी ॥ २२ ॥ नदीनिझरकुण्डानां खनीनां वीरुधामपि । विदांकरोत्वत्र संख्यां संख्यावानपि कः खलु ॥ २३ ॥ आसेचनकरूपाय" महातीर्थाय तायिने । चैत्यालङ्कृतशीर्षाय नमः श्रीरैवताद्रये ॥ २४ ॥ स्तुतो मयेति सूरीन्द्रवर्णितावृजिनप्रभ । गिरिनारस्तारहेमसिद्धि भूमिच्देऽस्तु वः ॥ २५ ॥
॥ इति श्रीउज्जयन्तस्तयः ।।
॥ ग्रन्थानं २५ ॥
20
25
1A प्रया। 2B नार-
1 B भुवनेऽप्यसौ। 4A स्तषगार। 5A पत्यका। 6A "तुझस्य । B7 भव्यकृत् । 8A नेक्षते। 9A तारिता। 10 A यैः। 11 ACभूमारपि। 12A जिना स्तर्पिता। 13 B आसवेनक। 14 C सिद्ध ।