________________
शत्रुजयतीर्थकल्पः ।
१२५ ॥
मम्माणोपलरत्नेन निर्माप्यात्यन्तनिर्मले' । न्यधाद्भुमिगृहे मूर्ती आद्यार्हत् पुण्डरीकयोः ॥ ११८ ॥ युग्मम् । ही ग्रहर्तु क्रियास्थान (१३६९) संख्ये विक्रमवत्सरे । जावडिस्थापितं बिम्बं ग्लेच्छैर्भनं कलेर्वशात् १९९ वैक्रमे वत्सरे चन्द्रयानीन्दु (१३७१) मिते सति । श्रीमूलनायकोद्धारं साधुः श्रीसमरो व्यधात् १२० तीर्थेऽत्र सङ्घपतयो ये बभूवुर्भवन्ति ये । ये भविष्यन्ति धन्यास्ते नन्द्यासुस्ते चिरं श्रिया ॥ १२१ ॥ कल्पप्राभृततः पूर्वं कृतः श्रीभद्रबाहुना । श्रीवज्रेण ततः पादलिप्ताचार्यैस्ततः परम् ॥ १२२ ॥ इतोऽप्युद्धृत्य संक्षेपात् प्रणीतः कामितप्रदः । श्रीशत्रुञ्जयकल्पोऽयं श्रीजिनमभसूरिभिः ॥ १२३ ॥ कल्पेऽस्मिन् वाचिते ध्याते व्याख्याते पठिते श्रुते । स्यात्तृतीयभवे सिद्धिर्भव्यानां भक्तिशालिनाम् ॥ १२४ ॥ श्रीशत्रुञ्ज शैलेश ! लेशतोऽपि गुणास्तव । कैर्व्यावर्णयितुं नाम पार्यन्ते विदुषे ( ० बुधै ?) रपि ॥ भवद्यात्रोपनम्राणां नृणां तीर्थानुभावतः । प्रायो मनः परिणामः शुभ एव प्रवर्द्धते ॥ १२६ ॥ त्वद्यात्राप्रचलत्सञ्चरथाश्वोष्ट्रनृपादजः । रेणुरङ्गे लगत् भव्यपुंसां पापं व्यपोहति ॥ १२७ ॥ यावान् कर्मक्षयोऽन्यत्र मासक्षपणतो भवेत् । नमस्कारसहितादेरपि तावान् कृतात्त्वयि ॥ १२८ ॥ श्रीनाभेयकृतावास ! वासवस्तुत्यवैभव ! । मनसा वचसा तन्वा सिद्धिक्षेत्र ! नमोऽस्तु ते ॥ १२९ ॥ त्वत्करूपमेतं निर्माय निर्मायमनसा मया । यदार्जि पुण्यं तेनास्तु विश्धं वास्तवसौख्यवत् ॥ पुस्तकन्यस्तमपि यः कल्पमेनं महिष्यति । न्यक्षेण काङ्क्षितास्तस्य सिद्धिमेप्यन्ति संपदः ॥ प्रारम्भेऽप्यस्य राजाधिराजः सङ्के प्रसन्नवान् । अतो राजप्रसादाख्यः कल्पोऽयं जयताचिरम् ॥ १३२ ॥ श्रीविक्रमाब्दे बाणाष्टविश्वेदेव (१३८५) मिते शितैौ । सप्तम्यां तपसः काव्यदिवसेऽयं समर्थितः ॥ १३३॥
१३० ॥
१३१ ॥
॥ इति श्रीजिनप्रभसूरिकृतः श्रीशत्रुञ्जयकल्पः समाप्तः ॥ ॥ ग्रन्थानं ० १३४, अक्षर १३ ॥
1 A निर्मलं । 2 A ध्याने 1
5
10
15