________________
विविधतीर्थकल्पे दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः । वामाङ्गे दीप्यते तस्य जावडिस्थापितोऽपरः ॥ ८४ ॥ इक्ष्वाकु-वृष्णिवंश्यानामसंख्याः कोटिकोटयः । अत्र सिद्धाः कोटिकोटीतिलकं सूचयत्यदः ॥ ८५ ॥ पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः । इति शासति तीर्थेऽत्र पडेषां लेप्यमूर्तयः ॥ ८६ ॥
राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः । दुग्धं वर्षति पीयूषमिव चन्द्रकरोत्करः ॥ ८७ ॥ 5 व्याघ्रीमयूरप्रमुखास्तिर्यञ्चो भक्तमुक्तितः । सुरलोकमिह प्राप्ताः प्रणतादीशपादुकाः ।। ८८ ॥ वामे सत्यपुरस्यावतारो मूलजिनौकसः । दक्षिणे सकुनी-चैत्यपृष्ठे चाष्टापद[:] स्थितः ॥ ८९ ।। नन्दीश्वर-स्तम्भनकोजयन्तानामकृच्छ्रतः । भव्येषु पुण्यवृद्यर्थमवतारा इहासते ।। ९० ।। आत्तासिना विनमिना न मिना च निषेवितः । स्वर्गारोहणचैत्ये च श्रीनाभेयः प्रभासते ॥ ९१॥ तुझं शृङ्गं द्वितीयं च श्रेयांसः शान्ति-नेमिनौ । अन्येऽप्वृषभ-वीराद्या अस्यालकुर्वते जिनाः ।। ९२ ।। 10 मरुदेवां भगवती भवनत्र भवच्छिदम् । नमस्कृत्य कृती स्वस्थ मन्यते कृतकृत्यताम् ।। ९३॥
यक्षराजः कपद्दीह कल्पवृक्षः प्रणेमुषाम् । चित्रान् यात्रिकसहस्य विघ्नान् मईयति स्फुटम् ॥ ९४ ॥ श्रीनेम्यादेशतः कष्णो दिनान्यष्टावपोषितः । कपर्दियक्षमाराध्य पर्वतान्तर्गहान्तरे ॥ ९५॥ अद्यापि पूज्यं शक्रेण बिम्बत्रयमगोपयत् । अद्यापि श्रूयते तन्न किल शक्रसमागमः ॥ ९६ ॥-युग्मम् ।
पाण्डवस्थापितश्रीमदृषभोत्तरदिग्गता । सा गुहा विद्यतेऽद्यापि यावत् क्षुल्लतडागिका ॥ ९७ ॥ 15 यक्षस्यादेशतस्तत्र दृश्यन्ते प्रतिमाः किल । तत्रैवाजित-शान्तीशौ वर्षारात्रमवस्थितौ ।। ९८ ॥ तयोश्चैत्यद्वयं पूर्वाभिमुखं तत्र चाभवत् । निकषाजितचैत्यं च बभूवानुपमासरः ॥ ९९ ॥ मरुदेव्यन्तिके शान्तेश्चैत्यं शैत्यकरं दृशाम् । भवति स्म भयभ्रान्तिभिदुरं भव्यदेहिनाम् ॥ १०० ॥ श्रीशान्तिचैत्यस्य पुरो हस्तानां त्रिंशता पुनः । पुरुषैः सप्तभिरदः खानी द्वे वर्णरूप्ययोः ।। १०१ ॥
ततो हस्तशतं गत्या पूर्वद्वाराऽस्ति कूपिका । अधस्तादष्टभिहस्तैः श्रीसिद्धरसपूरिता ॥ १०२ ।। 20 श्रीपादलिप्ताचार्येण तीर्थोद्धारकृते किल । अस्ति संस्थापितं रसुवर्ण तत्समीपगम् ॥ १०३ ।।
पूर्वस्यां वृषभबिम्बादधश्चर्षभकूटतः । धषि त्रिंशतिं (तं? ) गत्वोपवासांस्त्रीन् समाचरेत् ।। १०४ ॥ कृते बलिविधानादौ वैरोट्या खं प्रदर्शयेत् । तदाजयोद्धाट्य शिलां रात्रौ मध्ये प्रविश्यते ॥ १०५॥ तत्रोपवासतः सर्वाः संपद्यन्ते च सिद्धयः । तत्रर्षभार्चानमनाद्भवेदेकावतारभाक् ॥ १०६ ॥
पुरो धनुष्पञ्चशत्या आस्ते पाषाणकुण्डिका । ततः सप्त क्रमान् गत्वा कुर्याद्वलिविधिं बुधः ॥ १०७ ॥ 25 शिलोत्पाटनतस्तत्र कस्यचित् पुण्यशालिनः । उपवासद्वयेन स्यात् प्रत्यक्षा रसकूपिका ॥ १०८ ॥
कल्किपुत्रो धमेदत्तो भावी स परमार्हतः । दिने दिने जिनबिम्बं प्रतिष्ठाप्य च भोक्ष्यते ॥ १०९ ॥ स श्रीशत्रुञ्जयोद्धारं कर्ताथ जितशत्रुराट् । द्वात्रिंशद्वर्षराज्यश्रीभविष्यति तदात्मजः ॥ ११ ॥ तत्सूनुमघघोषाख्यः श्रीशान्ति-मरुदेवयोः । कपर्दियक्षस्यादेशाचैत्यमत्रोद्धरिप्यति ॥ १११ ॥
नन्दिः सूरिरथार्यश्च श्रीप्रभो माणिभद्रकः । यशोमित्रो धनमित्रस्तथा विकटधर्मकः ॥११२ ॥ 30 सुमङ्गलः सूरसेन इत्यस्योद्धारकारकाः ! अर्वाक(ग्) दुष्प्रसहादन्ते भावी विमलवाहनः ।। ११३ ॥
यात्रिकान् येऽस्य बाधन्ते द्रव्यं बायहरन्ति ये । पतन्ति नरके घोरे सान्वयास्तेऽहसां भरात् ॥ ११४ ॥ यात्रां पूजां द्रव्यरक्षां यात्रिकस्तोमसत्कृतिम् । कुर्वाणोऽत्र सगोत्रोऽपि वर्गलोके महीयते ॥ ११५॥ श्रीवस्तुपालोपज्ञानि पीथडादिकृतानि च । वक्ता पारं न यात्यत्र धर्मस्थानानि कीर्तयन् ।। ११६ ॥ दुःख(प)मासचिवान् म्लेच्छाद्भङ्ग संभाव्य भाविनम् । मन्त्रीशः श्रीवस्तुपालस्तेजःपालाग्रजः सुधीः ।। ११७ ॥
1A ऽत्र
2 B पूर्वस्थामृषभ। 3 Bस्तेहसंभरात् । 4B पेथडा ।