Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
श्रीउज्जयन्तस्तवः।
10
३. श्रीउज्जयन्तस्तवः। नामभिः श्रीरैवतकोजयन्ताधैः 'प्रथामितम् । श्रीनेमिपावितं स्तौमि गिरिनारं' गिरीश्वरम् ॥ १ ॥ स्थाने देशः सुराष्ट्राख्यां बिभर्ति भुवनेप्वसौ ! यद्भूमिकामिनीभाले गिरिरेष विशेषकः ॥ २ ॥ शृङ्गारयन्ति खंगारदुर्ग श्रीऋषभादयः । श्रीपार्श्वस्तेजलपुरं भूषितैतदुपत्यकम् ॥ ३ ॥ योजनद्वयतुङ्गेऽस्य शृङ्गे जिनगृहावलिः । पुण्यराशिरिवाभाति शरच्चन्द्रांशुनिर्मला ॥ ४ ॥ सौवर्णदण्डकलशामलसारकशोभितम् । चारुचैत्यं चकास्त्यस्योपरि श्रीनेमिनः प्रभोः ॥ ५ ॥ श्रीशिवासूनुदेवस्य पादुकात्र निरीक्षिता । स्पृष्टाऽचिंता च शिष्टानां पापव्यूह व्यपोहति ॥ ६ ॥ प्राज्यं राज्यं परित्यज्य जरत्तृणमिव प्रभुः । बन्धून् विधूय च स्निग्धान् प्रपेदेऽत्र महाव्रतम् ॥ ७ ॥ अत्रैव केवलं देवः स एव प्रतिलब्धवान् । जगजनहितैषी स पर्यणैषीच निर्वृतिम् ।। ८ ॥ अत एवात्र कल्याणत्रयमन्दिरमादधे । श्रीवस्तुपालो मन्त्रीशश्चमत्कारितभव्यहृत् ॥ ९ ॥ जिनेन्द्रबिम्बपूर्णेन्द्रमण्डपस्था जना इह । श्रीनेमेर्मज्जनं कर्तुमिन्द्रा इव चकासति ॥ १०॥ गजेन्द्रपदनामास्य कुण्डं मण्डयते शिरः । सुधाविधैर्जलैः पूर्ण मानार्हलपनक्षमैः ॥ ११ ॥ शत्रुञ्जयावतारेऽत्र वस्तुपालेन कारिते । ऋषभ: पुण्डरीकोऽष्टापदो नन्दीश्वरस्तथा ॥ १२ ॥ सिंहयाना हेमवर्णा सिद्ध-वुद्धसुतान्विता ! कमामलुम्बिभृत्पाणिरत्राम्बा सङ्घविघ्नहृत् ॥ १३ ॥ श्रीनेमिपत्पझपूतमवलोकननामकम् । विलोकयन्तः शिखरं यान्ति भव्याः कृतार्थताम् ॥ १४ ॥ शाम्बो जाम्बवतीजातस्तुङ्गे शृङ्गेऽस्य कृष्णजः । प्रद्युम्नश्च महाद्युम्नस्तेपाते दुस्तपं तपः ॥ १५॥ नानाविधौषधिगणा जाज्वलन्त्यत्र रात्रिषु । किं च घण्टाक्षरच्छत्रशिलाः शालन्त उच्चकैः ॥ १६ ॥ सहस्राम्रवणं लक्षारामोऽन्येपि वनव्रजाः । मयूरकोकिलाभृङ्गीसङ्गीतिसुभगा इह ॥ १७ ॥ न स वृक्षो न सा वल्ली न तत्पुष्पं न तत्फलम् । नेक्ष्यते ऽत्राभियुक्तैर्यदित्यैतिह्यविदो विदः ॥ १८ ॥ राजीमती गहागर्भ कैर्न नामात्र वन्द्यते । स्थनेमिर्ययोन्मार्गात्सन्मार्गमयतारितः ॥१९॥ पूजास्वपनदानानि तपश्चात्र कृतानि वै । संपद्यन्ते मोक्षसौख्यहेतवो भव्यजन्मिनाम् ॥ २० ॥ दिग्भ्रमादपि" योऽत्राद्रौ काप्यमार्गेऽपि सञ्चरन् । सोऽपि पश्यति चैत्यस्था "जिनार्चाः स्तापितार्चिताः ॥ २१॥ काश्मीरागतरत्नेन कूष्माण्डयादेशतोऽत्र च । लेप्यबिम्बास्पदे न्यस्ता श्रीनेमेमूर्तिराश्मनी ॥ २२ ॥ नदीनिझरकुण्डानां खनीनां वीरुधामपि । विदांकरोत्वत्र संख्यां संख्यावानपि कः खलु ॥ २३ ॥ आसेचनकरूपाय" महातीर्थाय तायिने । चैत्यालङ्कृतशीर्षाय नमः श्रीरैवताद्रये ॥ २४ ॥ स्तुतो मयेति सूरीन्द्रवर्णितावृजिनप्रभ । गिरिनारस्तारहेमसिद्धि भूमिच्देऽस्तु वः ॥ २५ ॥
॥ इति श्रीउज्जयन्तस्तयः ।।
॥ ग्रन्थानं २५ ॥
20
25
1A प्रया। 2B नार-
1 B भुवनेऽप्यसौ। 4A स्तषगार। 5A पत्यका। 6A "तुझस्य । B7 भव्यकृत् । 8A नेक्षते। 9A तारिता। 10 A यैः। 11 ACभूमारपि। 12A जिना स्तर्पिता। 13 B आसवेनक। 14 C सिद्ध ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160