Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 22
________________ विशेषा० ॥१.२०॥ Jain Educationa Internat गतः । इत्येकचत्वारिंशद्गाथार्थः || २५४६ ।। २५४७।२५४८।२५४९ ।। ॥ इति गोष्ठामा हिलनामा सप्तमो निह्नवः समाप्तः ॥ तदेवमुक्ता देशविसंवादिनः सप्त निह्नवाः । अथ सर्वविसंवादिनः 'बैहुरय पएस अव्वत्त समुच्छा दुग तिग अबद्धिया चेव' इत्यादिगाथायां चशब्दसंगृहीतानष्टमान् वोटिकनिह्नवानभिधित्सुराह— छैव्वाससयाइं नवुत्तराई तइआ सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पण्णा ॥२५५० ॥ सुबोधार्था ।। २५५० ।। अथ वोटिकोत्पत्तेरेव संग्रहगाथाद्वयमाह रहवीरपुरं नगरं दीवगमुज्जाणमज्जकण्हे य | सिवभूइस्सुवहिम्मि पुच्छा थेराण कहणा य || २५५१ ॥ बोडियस भूईओ वोडियलिंगस्स होइ उप्पत्ती । कोडिन्न- कोट्टवीरा परंपराफासमुप्पन्ना || २५५२ ॥ एतद्भावार्थः कथानकगम्यः, तच्चेदम्- रथवीरपुरं नाम नगरम् । तद्बहिश्च दीपकाभिधानमुद्यानम् । तत्र चार्यकृष्णनामानः सूरयः समागताः । तस्मिंश्च नगरे सहस्रमल्लः शिवभूतिर्नाम राजसेवकः समस्ति । स च राजप्रसादाद् विलासान् कुर्वन् नगरमध्ये पर्यटति । रात्रेव महरद्वयेऽतिक्रान्ते गृहमागच्छति । तत एतदीयभार्या तन्मातरं भणति - 'निर्वेदिताऽहं त्वत्पुत्रेण न खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति । तत उज्जागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि । ततस्तया प्रोक्तम्- 'वत्से ! यद्येवं, तर्हि त्वमय स्वपिहि, स्वयमेवाहं जागरिष्यामि' । ततः कृतं वध्वा तथैव इतरस्यास्तु जाग्रत्या रात्रिमहरद्वयेऽतिक्रान्ते समागत्य शिवभूतिना प्रोक्तम्‘द्वारमुद्घाटयत’ । ततः प्रकुपितया मात्रा प्रोक्तम्- 'दुर्नयविधे ! यत्रैतस्यां वेलायां द्वाराण्युद्धाटितानि भवन्ति तत्र गच्छ, न पुनरेवं तव पृष्ठलग्नः कोऽप्यत्र मरिष्यति' । ततः कोपा-ऽहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः । पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः । तत्र च साधवः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम् । तैश्व 'राजवल्लभः, मात्रादिभिरमुत्कलितश्च' इति न दत्तम् । ततः १ गाथा २३०० | २ पड् वर्ष शतानि नवोत्तराणि तदा सिद्धिं गतस्य वीरस्य । ततो बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥। २५५० ॥ ३ ज. 'व गा' । ४ रथवीरपुरं नगरं दीपक मुद्यान मार्य कृष्णश्च । शिवभूतेरुपधी पृच्छा स्थविराणां कथना च ।। २५५१ ॥ बोटिक शिवभूतेबोंटिकलिङ्गस्य भवत्युत्पत्तिः । कौण्डिन्य-कोष्टवीरत् परम्परास्पर्शमुत्पन्ना || २५५२ ॥ T For Personal and Private Use Only बृहद्वृत्तिः । ॥१.२०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202