Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा• ॥११५१॥
जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते । शेषकास्तु तमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः । इदं च भागद्वार गाथायां भावद्वारात् पूर्वमुपन्यस्तमपि व्यत्ययेन निर्दिष्टम् , विचित्रत्वात् सूत्रगतेः । अल्प-बहुत्वद्वारमपि नेह विकृतम् । पीठिकायां मति- बृहद्वत्तिः । ज्ञानस्येव च भावनीयमिति ॥
सांप्रतं चशब्दाक्षिप्तां पञ्चविधादिप्ररूपणामनभिधाय वस्तुद्वारं तावदाह- 'वत्थुमित्यादि' वस्तु द्रव्यं दलिकं नमस्कारस्य योग्यमईमित्यनान्तरम् , तच्चेह नमस्काराहाः पश्चाईदादयो मन्तव्याः। तेषां च वस्तुत्वेन नमस्कारार्हत्वेऽयं वक्ष्यमाणलक्षणो हेतुः॥ इति नियुक्तिगाथासप्तकार्थः ॥ २९२४ ॥
इह 'एग पडुच्च हेट्ठा जहेब' इत्यादिना नमस्कारस्य कालद्वारं निरूपितम् । अथवा, अन्यथा तच्चिन्तनीयम् , कथम् ? इत्याही भाष्यकार:
अहवोसप्पु-सप्पिणिकालो नियओ य तविसिट्ठो य । तत्थथि नमोकारो नव त्ति नेयं जहा सुत्तं ॥२९२५॥ ___ अथवा, अत्रोत्सर्पिण्य-ऽवसर्पिणीलक्षणः कालो गृह्यते । स च भरतै-रवतेषु नियतः प्रतिनियतेन निजस्वरूपेण वर्तते, हैमवतहरिवर्ष-देवकुरू-तरकुरु-महाविदेह-रम्यकै-रण्यवतेषु पुनस्तद्विशिष्टः । तस्मादुत्सर्पिण्य-ऽवसर्पिणीकालाद् विशिष्टो विशेषितस्तत्प्रतिभागरूप एव कालोऽस्ति । तत्र द्विविधेऽपि काले नमस्कारोऽस्ति न वा? इति चिन्तायां यथा श्रुतं श्रुतसामायिक पूर्वमुक्तम् , तथाऽत्रापि ज्ञेयम् , नमस्कारस्यापि श्रुतविशेषरूपत्वादिति ॥ २९२५ ॥
इह च 'संतपयपरूवणया' इत्यादिनवद्वाराणां किश्चिद् व्याख्यातम्, किश्चिद् नेति, अतो भाष्यकारोऽतिदेशमाह
मैइ-सुयनाणं नवहा नंदीए जह परूवियं पुत्वं । तह चेव नमोक्कारो सो वि सुयब्भतरो जम्हा ॥२९२६॥ सुगमा ॥ २९२६॥ अथ चशब्दसूचितां पञ्चविधप्ररूपणामाह
११५१॥
१ गाथा २९२२ । २ अथवोत्सर्पिण्य-ऽवसर्पिर्णाकालो नियतश्च तद्विशिष्टश्च । तत्रास्ति नमस्कारो नवेति ज्ञेयं यथा सूत्रम् ॥ २९२५ ॥ ३ गाथा २९१८ ।
४ मत्ति-वतज्ञानं नवधा नन्द्यां यथा प्ररूपितं पूर्वम् । तथैव नमस्कारः सोऽपि सूत्राभ्यन्तरो यस्मात् ॥ २९२६ ॥
Jan Education Internal
For Personal and Price Use Only
diww.jainmibrary.org
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202