Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
ASH
॥११९४॥
अपि च,
जइ छउमत्थस्स मणोनिरोहमेत्तपयत्तयं झाणं । कह कायजोगरोहप्पयत्तयं होइ न जिणस्स ? ॥३०७३॥ बृहदत्तिः । प्रकटार्था ॥ ३०७३ ॥ पुनरपि परः माह--
आहाभावे मणसो छउमत्थस्सेव तं न झाणं से। अह तदभावे वि मयं झाणं तं किं न सुत्तस्स ? ॥३०७४॥
आह परः- मनसोऽभावे 'से' तस्य केवलिनश्छद्मस्थस्यैकेन्द्रियादेरिव तत् सूक्ष्मक्रियानिवृत्त्यादिकं ध्यान न घटते । अथ तदभावेऽपि मतं ध्यानम् , ततः सुप्तस्य तत् किं नेष्यते, मनोऽसत्वस्य तुल्यत्वात् ? इति ॥ ३०७४ ॥
पर एवाचार्यमतमाशङ्क्याह
अहवा मई सुत्तस्स हि न कायरोहप्पयत्तसब्भावो । एवं चित्ताभावे कत्तो य तओ जिणस्सावि ?॥३०७५॥
होज व किंचिम्मेत्तं चित्तं सुत्तस्स सव्वहा न जिणे । जइ सुत्तस्स न झाणं जिणस्स तं दूरयरएणं ॥३०७६।।
व्याख्या- अथवा, आचार्यस्य मतिः- सुप्तस्य स्फुटमेव ज्ञायते न कायनिरोधप्रयनसद्भावः, किन्तु तदभाव एव, तत् कुतस्तस्य। ध्यानम् , जिने त्वस्त्यसाविति तस्य ध्यानं भवत्येव । अत्रोच्यते- नन्वेवं तयमनस्कत्वाञ्चित्ताभावे जिनस्यापि केवलिनः कुतस्तकोऽसौ कायनिरोधप्रयत्नसद्भावः। भवेद् वाऽद्यापि किञ्चिन्मात्रं चित्तं सुप्तस्यापि, जिने तु केवलिन्यमनस्कत्वात् तत् सर्वथा नास्ति; ततश्च सुप्तस्य यदि न ध्यानमिष्यते, तर्हि जिनस्य तद् दूरतरकेण दूरतरेण नेष्टव्यम् , सर्वथा चित्ताभावेन कायनिरोधप्रयत्नाभावादिति ॥ ३०७५ ॥३०७६ ॥ मूरि प्रतिविधानमाह
१ यदि च्छवास्थस्य मनोनिरोधमात्रमयनकं ध्यानम् । कथं काययोगराधप्रयशकं भवति न जिनस्य १,३०७३ ॥ २ आहाभावे मनसश्छास्थस्येव तद्न ध्यानं तस्य । अथ तदभावेऽपि मतं ध्यानं तत् किं न सुप्तस्य ।। ३.७४ ॥
११९४॥ 1 अथवा मतिः सुप्तस्य हि न कायरोधप्रयत्रसजावः । एवं चित्ताभावे कुतश्च सको जिनस्यापि ॥ ३.७५ ॥ . भवेद् वा किञ्चिन्मानं चित्तं सुप्तस्य सर्वथा न जिने । यदि सुप्तस्य न ध्यानं जिनस्य तद् दूरतरकेण ॥ ३०॥
lesed
For Personal and
Use Only
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202