Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 197
________________ विशेषा. ॥११९५॥ जुत्तं जं छउमत्थस्स करणमेत्ताणुसारिनाणस्स । तदभावम्मि पयत्ताभावो न जिणस्स सो जुत्तो॥३०७७॥ छउमत्थस्स मणोमेत्तविहियजत्तस्स जइ मयं झाणं । कह तं जिणस्स न मयं केवलविहियप्पयत्तस्स ? ॥३०७॥ बृहदा व्याख्या- युक्तं यच्छग्रस्थस्य करणमत्र मनः, तन्मात्रानुसारिज्ञानस्य तदभावे सुप्तावस्थायां मनःकरणाभावे कायनिरोधप्रयत्नाभावः । जिनस्य पुनरसौ न युक्तः, मनोज्ञानाभावेऽपि केवलज्ञानसद्भावादिति । किञ्च, यदि मनोमात्रविहितयत्नस्य | छमस्थस्य साध्वादेर्मतं ध्यानम् , तर्हि कथं जिनस्य केवलिनः सकललोकावलोकविलोकनस्वभावकेवलज्ञानविहितप्रयत्नस्य तद् ध्यानं नाभिमतम् ? इति ॥ ३०७७ ॥ ३०७८ ॥ अपि च, पुव्वपओगओ वि य कम्मविणिज्जरणहउओ वा वि । सहत्थबहुत्ताओ तह जिणचंदागमाओ य ॥३०७९॥ चिंताभावे वि सया सुहुमोवरयकिरियाई भन्नति । जीवोवओगसम्भावओ भवत्थस्स झाणाई ॥३०८० ॥ व्याख्या- भघस्थस्य केवलिनश्चिन्ताया अभावेऽपि सदा सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणे द्वे ध्याने भण्यते इति संबन्धः, इयं च प्रतिज्ञा । हेतुमाह- जीवोपयोगस्वाभाव्यात्- तज्जीवोपयोगस्य तस्यामवस्थायामेवंविधस्वभावत्वादित्यर्थः; तथा, पूर्वप्रयोगाव- पूर्वविहितध्यानसंस्कारादित्यर्थः । तथा, कर्मनिर्जरणहेतुत्वात् ते ध्याने अभिधीयेते, छद्मस्थस्य धर्मध्यानवदिति । तथा, शब्दस्यार्थानां बहुत्वात्- ध्यैधातोरनेकार्थत्वादित्यर्थः । तथा, जिनागमे भणितत्वादिति ॥ ३०७९ ॥ ३०८० ॥ अथ प्रेर्य परिहारं चाहजइअमणस्स वि झाणं केवलिणो कीस तं न सिद्धस्स ? भण्णइ जंन पयत्तो तस्स जओ न य निरुद्धव्वं ॥३०८॥ , युकं यच्छमस्थस्य करणमात्रानुसारिज्ञानस्य । तदभावे प्रयवाभावी न जिनस्य स युक्तः ॥ ३... ॥ उपस्थस्य मनोमात्रविहितयवस्य यदि मतं ध्यानम् । कथं तजिनस्य न मतं फेवलविहितप्रयतस्य ॥१.७८ ॥ २ पूर्वप्रयोगतोऽपि च कर्मविनिर्जरणहेतुतो वापि । शब्दार्थबहुत्वात् तथा जिनचन्द्रागमाच ॥ ३०.१ ॥ चिन्ताऽभावेऽपि सदा सुक्ष्मोपरतक्रिये मण्यते । जीवोपयोगसजावतो भवस्थस्य भ्याने ॥३.८.॥ R ॥११९५|| । पथमनसोऽपि ध्यान केवलिनः कस्मात् तद् न सिद्धस्य ? । भण्यते यद् न प्रयवस्तस्य यतो न च निरोग्यम् ॥ ३० ॥ weloaded . ) Jan Educator international

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202