Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 174
________________ DesToTAK दृवत्तिः। विशेषा. ॥११७२॥ 'तं नामाइ चउद्धा दव्वं निवित्ति उवगरणं व । आगारो निवित्ति चित्ता बज्झा इमा अंतो ॥२९९४॥ पुप्फ फलंबुयाए-धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥ २९९५ ॥ विसयग्गहणसमत्थं उवगरणं इदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निव्वत्तिभावे वि ॥ २९९६ ॥ व्याख्या- तद् नामेन्द्रियं स्थापनेन्द्रियमित्यादिभेदाच्चतुर्धा । तत्र ज्ञ-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्येन्द्रियं निवृत्तिरुपकरणं चेति विभेदम् । तत्र कर्णशष्कुलिकादिराकारो निर्वृत्तिरुच्यते । सापि बाह्या-ऽऽन्तरभेदात् पुनरपि विभेदा । तत्र बाह्या निवृत्तिश्चित्रा नानाप्रकारा मनुष्याऽ-श्व-शशकादेः कस्यापि कीदृक्स्वरूपेत्यर्थः । अन्तर्निवृत्तिस्त्वियम् ; का ? इत्याह- 'पुष्फमित्यादि' श्रोत्रस्यान्तानवृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा द्रष्टव्या, चक्षुषस्तु धान्यममूराकारा, घ्राणस्यातिमुक्तककुसुपचन्द्रकाकारा, रसनस्य क्षुरपाकारा, स्पर्शनं तु नानाकृति द्रष्टव्यमिति । एष श्रोत्रादीनां तनिवृत्तेराकार इति । तस्या एव कदम्बपुष्पाकृतिमांसगोलकरूपायाः श्रोत्राद्यन्तर्नि. त्यद्विषयग्रहणसमर्थ शक्तिरूपमुपकरणं तदुपकरणं द्रव्येन्द्रियम 'उच्यते' इति शेषः; यथा खदस्य च्छेत्री शक्तिः, वह्वेर्वा दाहादिका शक्तिस्तथेदमपि श्रोत्रायन्तनिवृत्तेविषयग्रहणसमर्थशक्तिरूपं द्रष्टव्यम् । तीन्तर्नितिरेव तत् , तच्छक्तिरूपत्वात् , न पुनर्भेदान्तरमित्याशङ्कयाह-तदपीन्द्रियान्तर द्रव्येन्द्रियस्य भेदान्तरमित्यर्थः । कुतः ? इत्याह-'जमित्यादि' यस्मादिह कदम्बपुष्पाधाकृतेर्मीसगोलकाकारायाः श्रोत्राद्यन्तनिवृत्तेर्या शब्दादिविषयपरिच्छेत्री शक्तिस्तस्या वात-पित्तादिनोपघात विनाशे सति यथोक्तान्तर्नित्तिसद्भावेऽपि न शब्दादिविषयं गृह्णाति जीवः, इत्यतो ज्ञायते- अस्त्यन्तर्नित्तिशक्तिरूपमुपकरणेन्द्रियं द्रव्येन्द्रियस्य द्वितीयो भेद इति ॥२९९४॥२९९५॥२९९६॥ भावेन्द्रियमाह लैधु-वओगा भाविदियं तु लाई त्ति जो खओवसमो । होइ तदावरणाणं तल्लाभे चेव सेसंपि ॥२९९७॥ लब्ध्यु-पयोगी भावन्द्रियम् । तत्र यदावरणानां तेषामिन्द्रियाणामावारककर्मणां क्षयोपशमो भवति जीवस्य स लब्धिः। 1 सद् नामादि चतुर्धा द्रव्यं निवृत्तिरुपकरणं च । आकारो निवृत्तिश्चित्रा बाझेयमन्तः ॥ २९९४ ॥ कदम्बपुष्पाकारो धान्यमसूरातिमुक्तचन्द्रश्च । भवति क्षुरप्रो नानाकृतिश्च श्रोग्रेन्द्रियादीनाम् ॥ २९९५ ॥ विषयग्रहणसमर्थमुपकरणीमन्द्रियान्तरं तदपि । यद् नेह तदुपाते गृहाति निवृत्तिभावेऽपि ॥ २९९६ ॥ २ लब्ध्यु-पयोगी भावेन्द्रियं तु लब्धिरिति यः क्षयोपशमः । भवति तदावरणानां तलाभ एवं शेषमपि ॥ २९९७ ॥ ११७२॥ For Personal use only

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202