Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 181
________________ विशेषा० ॥११७९॥ ऐगम्मि वि जम्मि पए संवेगं कुणइ वीयरायमए। तं तस्स होइ नाणं जेण विरागत्तणमुवेइ ॥ ३०२० ॥ एकम्मि वि जम्मि पए संवेगं कुणइ वीयरायमए । सो तेण मोहजालं छिंदइ अझप्पओगेणं ॥ ३०२१ ववहाराओ मरणे तं पयमेकं मयं नमुक्कारो । अन्नं पि निच्छयाओ तं चेव य बारसंगत्थो ॥ ३०२२ ॥ गतार्था एव, नवरं किं पुनः प्रस्तुते तदेकं पदम् ? इत्याह - 'ववहाराउ इत्यादि' यथा लोकव्यवहारे 'सांप्रतमल्पस्तन्दुलः, प्रचुरो गोधूमः, संपन्नो यवः' इत्यादावनेकमप्येकमुच्यते, तथा मरणसमये क्रियमाणः 'पंच नमोकारो' अनेकपदात्मकोऽपि व्यवहारत एकं पदमात्रमभिमतः । निश्चयनयमतेन तदन्यदपि सुवनं तिङन्तं वा लध्वपि यत् संवेगकरं निर्जराफलं पदं तदेतद् द्वादशाङ्गार्थ इति । ॥३०२० ॥ ३०२१ ॥ ३०२२॥ यदुक्तं नियुक्तिकृता- 'अभिक्खणं कीरई बहुसो' इति । तत्र किं कारणम् ? इत्याशङ्क्याह-- जं सोऽतिनिज्जरत्थो पिंडयत्थो वन्निओ महत्थो वि । कीरइ निरंतरमभिक्खणं तु बहुसो बहुवारा ॥३०२३॥ यद् यस्मादसौ नमस्कारोऽतिनिर्जरार्थः, तथा द्वादशाङ्गगणिपिटकार्थो महार्थश्चोक्तप्रकारेण वर्णितः, तस्मादभीक्ष्णं निरन्तर बहुशो बढ्यो वाराः क्रियते ॥ इति गाथाष्टकार्थः ॥ ३०२३ ।। अथ नियुक्तिकृदुपसंहरबाह अरहंतनमोक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसि पढम होइ मंगलं ॥ ३०२४ ॥ अत्र 'सम्वपावप्पणासणो' इत्यस्य व्याख्यानमाह १ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । तत् तस्य भवति ज्ञान येन विरागत्वमुपैति ॥ ३०२० ॥ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । स तेन मोहजालं छिनायध्यात्मयोगेन ॥ ३०२१ ॥ व्यवहाराद् मरणे तत् पदमेकं मतं नमस्कारः । अन्यदपि निश्चयात् तदेव च द्वादशानार्थः ॥ ३०२२ ॥ २ गाथा ३०१५ । ३ यत् सोऽतिनिर्जरार्थः पिण्डकाओं वर्णितो महार्थोऽपि । क्रियते निरन्तरमभीक्ष्णं तुबपो बहुवारान् ॥ ३.२३ ॥ महंमनमस्कार सर्वपापप्रणाघानः । मङ्गलानां च सर्वेषां प्रथमं भवति मालम् ॥ ३०२४ ॥ ॥११७९॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202