Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 192
________________ विशेषा० ॥११९० ।। Jain Education International कर समुग्धायगओ मण वइज गप्पओयणं कुणइ । ओरालियजोगं पुण जुंजइ पढम हमे समए ॥३०५४॥ उभयव्त्रावाराओ तम्मीसं बीय छट्ठ-सत्तमए । ति चउत्थ-पंचमे कम्मयं तु तम्मत्तचेट्ठाओ ||३०५५॥ व्याख्या - किलशब्द आप्तोक्तौ । इह समुद्धातगतः केवली मनो- वाग्योगयोः प्रयोजनं व्यापारणं तावद् न करोत्येव, प्रयोजनाभावात् । औदारिककाययोगं पुनः प्रथमा-ष्टमसमययोर्युनक्ति व्यापारयति दण्डकरणादिक्रियायां तत्मयत्नविधानात् । द्वितीय षष्ठ-ससमयेषु तु तन्मिश्रम् - औदारिकं कार्मणेन मिश्रं व्यापारयति उभयप्रयत्नसद्भावात् । तृतीय चतुर्थ पञ्चमसमयेषु पुनः 'कम्मयं ति' कार्मणकाययोगमेव व्यापारयति तन्मात्रचेष्टनादिति ।। ३०५४ ।। ३०५५ ।। समुद्वाताद् निवृत्तः किमसौ करोति ? इत्याह विणिवत्तसमुग्धाओ तिन्नि वि जोए जिणो पउंजेज्ज । सच्चमसच्चामोसं च सो मणं तह वईजोगं ॥ ३०५६॥ ओरालियकाओगं गमणाई पाडिहारियाणं वा । पञ्चप्पणं करेज्जा जोगनिरोहं तओ कुरु ॥ ३०५७ ॥ व्याख्या - इह समुद्धतिगतस्तावद् न कोऽपि सिध्यति, निवृत्तसमुद्वातोऽप्यन्तर्मुहूर्त भव एव केवली तिष्ठति । तत्र च तिष्ठन्नसौ मनो-वाक्-कायलक्षणांस्त्रीनपि योगान् प्रयुञ्जीत । तत्र मनोयोगं, बाग्योगं च सत्यमसत्यामृषं च प्रयुक्ते, असत्य - मिश्रयोस्तस्यासंभवात् । काययोगं त्वौदारिकं प्रयुञ्जानो गमनागमनादिकं प्रत्याहरणीय गृहीतपीठफलकादिमत्यर्पणं वा कुर्यात्, तव एतेषां योगानां निरोधं करोतीति ।। ३०५६ ।। ३०५७ ॥ अत्र परमश्नमाशङ्कयोत्तरमाह - " किं न सजोगो सिज्झइ स बंधहेउ ति जं सजोगो य । न समेइ परमसुक्कं स निज्जराकारण झाणं ॥ ३०५८॥ १ न किल समुद्धात गतो मनो वाग्योगप्रयोजनं करोति । औदारिकयोगं पुनर्युनक्ति प्रथमाष्टमे समये ॥ ३०५४ ॥ उभयव्यापारात् तम्मिश्रं द्वितीय षष्ठ-सप्तमेषु । तृतीय- चतुर्थ पञ्चमेषु कार्मणं तु तन्मात्रचेष्टतः || ३०५५ ॥ २ विनिवृत्तसमुद्रातस्त्रीनपि योगान् जिनः प्रयुञ्जीत । सत्यमसत्यामृषं च स मनस्तथा वाग्योगम् ॥ ३०५६ ॥ औदारिककाययोगं गमनादि प्रत्याहार्याणां वा । प्रत्यर्पणं कुर्याद् योगनिरोधं ततः कुरुते ॥ ३०५७ ॥ ३ किं न सयोगः सिध्यति स बन्धहेतुरिति यत् सयोगश्च । न समेति परमशुक्लं स निर्जराकारणं ध्यानम् ॥ ३०५ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। ११९०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202