Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 190
________________ विशेषा० ।। ११८८ ।। Jain Education International 'जह उल्ला साडीया' इत्यादिगाथायाः पूर्वा सुगमत्वाद् न व्याख्यातम् । उत्तरार्धे तु यदुक्तम्- 'तह कम्मल हुयसमए ति' । तत्र कर्मलघुतायाः समयः कः ? इत्याह- कैम्मलहुयाए समओ भिन्नमुहुत्तासेसओ कालो | अन्ने जहन्नमयं छम्मासमुकोसमिच्छति ॥ ३०४८ ॥ कर्मण आयुषो लघुतायाः समयोऽत्र भिन्नमुहूर्त्ताविशेषकालो जघन्यतः, उत्कृष्टतचान्तर्मुहूर्तावशेषं निजमायुर्विज्ञाय तदधिकवेदनीयादिकर्मस्थितिविघातार्थं केवली समुद्धातमारभत इत्यर्थः । अन्ये तु सूरय एवं भिन्नमुहूर्तलक्षणं जघन्यमेत्र कालं मन्यन्ते, उत्कृष्टं तु षड् मासानिच्छन्ति - जघन्यतोऽन्तर्मुहूर्तशेषायुष्क उत्कृष्टतस्तु पण्मासावशेषायुः समुद्वातं करोतीति केचिद् मन्यन्त इत्यर्थः ।। ३०४८ ।। तदेतदन्यमतमयुक्तमिति दर्शयन्नाह- नाऽणन्तरसेलेसिव यणओ जं च पाडिहेराणं । पच्चप्पणमेव सुए इहरा गहणं पि होजाहि ॥ ३०४९|| तदेतदन्यमतं न युक्तम्, आगमविरोधात् । तद्विरोषव समुद्धातानन्तरं तत्र शैलेशीप्रतिपत्तिवचनात् शैलेश्यनन्तरं च सिद्धिगमनात् ; कुतः षण्मासविशेषायुष्कत्वम् ? । आनन्तर्ये षद्भिरपि मासैर्विवक्षया घटत एवेति चेत् ? इत्याशङ्कयाह - 'जं चेत्यादि' यस्माच्च समुद्राताद् निवृत्य शरीरस्थस्य प्रातिहारक- पीठफलकादीनां "कायजोगं जुंजमाणे आगच्छेज्जा वा, चिट्ठेज्जा वा, निसीएज्जा वा, अनुघट्टिज्जा वा, उल्लंघेज्जा वा, पाडिहारीयं, पीढफलगं, संथारगं पञ्चपिणिज्ज" इति प्रज्ञापनासूत्ररूपे श्रुते प्रत्यर्पणमेवोक्तम् इतरथा षण्मासावशेषायुष्कत्वेन चिरजीवित्वे तेषां ग्रहणमपि स्यात्, न च तत्रोक्तम् । तस्मादन्तर्मुहूर्तावशेषायुरेव समुद्धातं करोतीति ।। ३०४९॥ अथ समुद्धातशब्दार्थ समुद्धातारम्भात् पूर्वव्यापारनिरूपणार्थ चाह- तैत्थाउयसेसाहियकम्मसमुग्धायणं समुग्धाओ । तं गन्तुमणो पुव्वं आवज्जीकरणमज्झेइ || ३०५० ॥ १ गाथा ३०३२ । २ कर्मलघुतायाः समग्रो भिन्नमुहूर्तविशेषकः कालः । अन्ये जयम्यमेतत् षड् मासानुत्कृष्टमिच्छन्ति ॥ ३०४८ ॥ ३ तद् नानन्तरशैलेशीवचनतो यच्च प्रातिहारकाणाम् । प्रत्यर्पणमेव श्रुते इतरधा ग्रहणमपि भवेत् ॥ ३०४९ ॥ ४ काययोगं युआन आगच्छेद् वा तिष्ठेद् वा, निशयीत वा अनुघटेत वा, उत वा प्रातिहारके पीटफलकं, संस्तारकं प्रत्यर्पयेत् । ५ तत्रायुष्कशेषाधिककर्मसमुद्रातनं समुद्धातः । तद् गन्तुमनाः पूर्वमावजकरणमध्येति ॥ ३०५० ॥ For Personal and Private Use Only बृहद्वत्तिः ॥ ॥११८८।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202