Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 193
________________ वृहद्वचिः । विशेषा. ॥११९१॥ PARNA ननु किमिति योगनिरोधं करोति, सयोग एवासौ किं न सिध्यति ? इति परेण पृष्टे सत्याह- यस्मात् स त्रिविधोऽपि योगः कर्मणो बन्धहेतुः, कर्मसंबन्धश्च संसारनिबन्धनमेव, इति कथं सयोगः सिध्यति ? । किञ्च, पर्यन्ते सकलकर्मनिर्जरायाः परमशुक्लध्या- नमेव कारणम् , तच्च सयोगः सन् जन्तुर्न समेति न प्राप्नोति, सयोगस्य सक्रियत्वात् , परमशुक्लध्यानस्य च समुत्थाताशेषक्रियारूपत्वात् , इति कुतः सयोगः सिध्यतीति । तस्माद् योगनिरोधः कर्तव्यः ॥ ३०५८ ॥ कथं पुनस्तं करोति ? इत्याह-- पज्जत्तमित्तसन्निरस जत्तियाइं जहन्नजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो ॥ ३०५९ ॥ तदसंखगुणविहीणं समए समए निरंभमाणो सो । मणसो सव्वनिराहं करे असंखेज्जसमएहिं ॥३०६०॥ पज्जत्तमेतबिंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥ ३०६१ ॥ सव्ववइजोगरोह संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणयस्स पढमसमओववन्नस्स ॥ ३०६२ ॥ जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥३०६३॥ रुभइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ ॥ ३०६३ ॥ पाठसिद्धा एव ॥ ३०५९ ॥ ३०६० ॥ ३०६१ ॥ ३०६२ ॥ ३०६३ ॥ ३०६४ ॥ शैलेशीशब्दव्युत्पत्तिमाह-- पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोगव्याणि तद्व्यापारश्च यन्मात्रः ॥ ३०५९ ॥ तदसंध्यगुणविहीन समये समये निहन्धानः सः । मनसः सर्वनिरोध कुर्यादसंख्येयसमयः ॥ ३०६०॥ पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यया ये तु । तदसंख्यगुणविहीनान् समये समये निरुन्धानः ॥ ३०॥ सर्ववाग्योगरोध संख्यातीतैः करोति समयैः। ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपनस्य ॥ ३०६२ ॥ यः किल जघन्ययोगस्तदसंख्येयगुणहीनमेकैकस्मिन् । समये निरुधानो देहविभाग च मुञ्चन् ॥ ३०६३ ॥ रुणद्धि स काययोग संख्यातीतैरेव समयः । ततः कृतयोगनिरोधः शैलेशीभावतामेति ॥ ३०६४॥ १९१॥ Jan Education International For Personal and Price Use Only

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202