Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 186
________________ हद्वत्तिः। विशेषा. ॥११८४॥ वाल प्रयोगादिति ॥ ३०३५ ॥ अथ 'से-सियं' इत्यस्यापराण्यपि व्याख्यानान्तराण्याहअहवा से सियमसियं गहियं वत्तमइसंसिलिटुं वा । जं वा विसेसियमह त्ति खयसेसियं व त्ति ॥३०३६॥ । अथवा, 'से' तस्य जीवस्य सर्वमपि कर्म संसारानुबन्धित्वादसितं कृष्णमशुभमित्यर्थः । अथवा, 'षो अन्तःकर्मणि' 'गहियं वत्तं त्ति जीवेन गृहीतं व्याप्तं व्याप्तिमानीतमिति सितम् । अथवा 'सेसियं ति' लेश्याविशेषात् श्लेषितं जीवन श्लेषविशेषमानीतमिति संश्लिष्टं बाधकं कृतमिति संश्लोषितम् । 'जं वा विसेसियमहह त्ति' अथवा, एकदेशेन समुदायस्य गम्यमानत्वाद् यदष्टया विशेषितं व्यवच्छिन्नं तत् शेषितं विशेषितमिहोच्यते । अथवा, क्षयण क्षपणया क्रमशः शेषितं स्थित्यनुभवादिनाऽल्पीकृतमित्यर्थः ॥३०३६।। अथ सितं मातमस्येति सिद्ध इति निरुक्तविधिमुपदर्शयन्नाहनेरुत्तियं सियं धंतमस्स तवसा मलो व लोहस्स । इय सिद्धस्सेय सओ सिद्धत्तं सिज्झणा समए ॥३०३७॥ उबजायइ त्ति ववहारदेसणमभावयानिसेहो वा । पज्जायंतरविगमे तप्पजायंतरं सिद्धो ॥ ३०३८ ॥ द्वे अपि गतार्थे । नवरं 'अभाव यानिसेहो व त्ति' निर्वाणप्रदीपकल्पत्वादभावरूपं सिद्धत्वमिति यत् कैश्चिदुच्यते, तदभिमताया अभावरूपतायाः 'सिद्धत्वमुपजायते' इत्यनेन निषेधो वा क्रियते, सिद्धत्वं भावरूपमुपजायते, न पुनः पूर्वपर्यायस्य भाव एव भवतीत्यर्थः ॥ ३०३७ ॥ ३०३८॥ अथ 'नौऊण वेयणिज्ज' इत्यादिगाथायाः प्रस्तावनार्थमाहकम्मचउक्कं कमसो समं ति खयमेइ तस्स भणियम्मि । समयं ति कए भासइ कत्तो तुल्लटिईनियमो ?॥३०३९॥ भवोपग्राहि कर्मचतुष्टयं तस्य मुमुक्षोर्मोक्षगमनसमये क्रमशः क्षयमेति, समकं वा युगपदिति कथ्यताम् । एवं भणिते परेण अथवा तस्य सितमसितं गृहीतं व्याप्तमतिसंश्लिष्ट वा । यद्वा विशेषितमष्टधेति क्षयशेषितं वेति ॥ ३०३६ ॥ २ नरुक्तिकं सित ध्मातमस्य तपसा मल इव लोहस्य । इति सिद्धस्यैव सतः सिद्धवं सेधना समये ॥ ३०३७ ॥ ३ गाथा ३०३० । उपजायत इति व्यवहारदेशनमभावतानिषेधो वा । पर्यायान्तरविगमे तत्पर्यायान्तरं सिद्धः ॥ ३०३८ ॥ ४ कर्मचतुष्कं क्रमशः समामिति क्षयमेति तस्य भणिते । समकामिति कृते भाषते कुतस्तुल्य स्थितिनियमः ॥ ३.३९ । । ११८४॥ SEA Jan Education International For Personal and Price Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202