Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 173
________________ विशेषा बृहद्वत्तिः । ॥११७१॥ अथवा, पृथगनन्तानुबन्ध्यादिभेदात् सर्वेऽपि क्रोधादयश्चतुर्विधा ज्ञेया इति दर्शयन्नाह माणादओ वि एवं नामाई चउन्विहा जहाजोग्गं । नेया पिहप्पिहा वा सव्वेऽणंताणुबन्धाई ॥२९८९॥ गतार्था ॥ २९८९॥ तत्रानन्तानुबन्ध्य-प्रत्याख्यानावरण-प्रत्याख्यानावरण-संज्वलनस्वरूपाणां क्रोधादीनां पश्चानुपूर्त्या प्रत्येक स्वरूपमाह जैल-रेणु-भूमि-पव्वयराईसरिसो चउब्बिहो कोहो । तिणिसलया-कट्ठ-द्वियसेलत्थंभोवमो माणो ॥२९९०॥ मायावलेहि-गोमुत्ति-मेढसिंग-घणवंसिमूलसमा । लोहो हरिद-खंजण-कद्दम-किमिरागसामाणो ॥२९९१॥ पक्ख-चउम्मास-बच्छर-जीवज्जीवाणुगामिणो कमसो। देव-नर-तिरिय-नारयगइसाहणहेयवो नेया ॥२९९२॥ एताः स्थानान्तरेष्वतिप्रतीतार्थत्वाद् नेह व्याख्यायन्त इति ।। उक्तं कषायस्वरूपम् ।। २९९० ॥ २९९१ ॥ २९९२ ।।। अथेन्द्रियस्वरूपं विवरीषुराह ईदो जीवो सव्वोवलडिभोगपरमेसरत्तणओ। सोत्ताइभेयमिदियमिह तल्लिंगाइभावाओ ॥ २९९३ ॥ 'इदि परमैश्वर्य' इन्दनात् परमैश्वर्य योगादिन्द्रो जीवः; परमैश्वर्यमस्य कुतः ? इत्याह- 'सव्वो इत्यादि' आवरणाभावे सर्वस्यापि वस्तुन उपलम्भाव, नानाभवेषु सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाच्च परमेश्वरो जीव इति तस्य परमैश्वर्यम् । तस्यन्द्रस्य जावस्य लिङ्ग चिह्न तेन दृष्टं सृष्टं वा निपातनादिहेन्द्रियमुच्यते, अत एवाह- इन्द्रियमिह तल्लिङ्गादिभावादिति । तच्च श्रोत्रादिभेदं श्रोत्रनयन-घ्राण-रसन-स्पर्शनभेदात् पञ्चविधमित्यर्थः ॥ २९९३ ॥ तदपि नामादिभेदाच्चतुर्विधमिति दर्शयन्नाह , मानादयोऽप्येवं नामादयश्चतुर्विधा यथायोग्यम् । ज्ञेयाः पृथक् पृथग वा सर्वेऽनन्तानुबन्ध्यादयः ॥ २५८९ ॥ २ जल रेणु-भूमि-पर्वतराजि (रेखा) सदृशश्चतुर्विधः क्रोधः । तिनिसलता-काष्ठा-स्थिक-शैलस्तम्भोपमो मानः ॥ २९९० ॥ मायावलेखिका गौमूत्रिका में पव-धनदशीमूलसमा । लोभो हरिदा-खञ्जन-कर्दम-कृमिराग-सामानः ॥ २९९१ ॥ पक्ष-चतुर्मास बसर-याबीयानुगामिनः क्रमशः । देव-नर-तिर्यग् नारकगतिसाधनहेतयो ज्ञेयाः ॥ २९९२ ।। इन्द्रो वः सोपलब्धिभोगपरमेश्वरत्वतः । श्रोत्रादिभेदमिन्द्रियमिह तहिमादिभावात् ॥ २९९३ ॥ ११७१॥ Srase JamEducationaimemorior

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202