Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 171
________________ H नोकर्मद्रव्यतोऽयं कपायः । कः ? इत्याह- सनकषायादिकः सर्ज-विभीतक-हरीतक्यादयो वनस्पतिविशेषा नोकर्मद्रव्यकषया विशेषा० इत्यर्थः । क्षेत्रादिकं वस्तु 'समुप्पत्ति त्ति' उत्पत्तिकपायः । किं सर्वम् ? नेत्याह- यतः क्षेत्रादेः कषायाणां प्रभवः। इदमुक्तं भवति- यतः क्षेत्रादादिशब्दाद् द्रव्यादेर्वा सकाशात् कषायोत्पत्तिर्भवति तत् क्षेत्रद्रव्यादिकं वस्तु कषायोत्पत्तिहेतुत्वादुत्पत्तिकषाय उच्यते । भवति ॥११६९॥ च द्रव्यादेः सकाशात् कपायोत्पत्तिः उक्तं च-- किं एत्तो कट्ठयरं जं मूढो खाणुगम्मि अप्फडिओ । खाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स ॥१॥" इति ॥ २९८२ ॥ प्रत्ययकषायमाह होइ कसायाणं बंधकारणं जं स पच्चयकसाओ । सद्दाइउ त्ति केई न समुप्पत्तीए भिन्नो सो ॥२९८३॥ कपायाणां यदन्तरङ्गमविरत्या-ऽऽस्रवादिकं बन्धकारणं सोऽन्तरङ्गकषायकारणरूपः प्रत्ययकषायो भवति । अन्ये तु केचिद् बहिरङ्ग एव शब्द-रूपादिविषयग्रामः प्रत्यय कषाय इति व्याचक्षते । तच्चायुक्तम् , यत उत्पत्तिकपायानासौ भिद्यते, द्रव्यादेरिव तस्मादपि बहिरङ्गात् कषायोत्पत्तेरिति ॥ २९८३ ॥ आदेशकषायमाह आएसओ कसाओ कइयवकयभिउडीभंगुरागारो । केई चित्ताइगओ ठवणाणत्यंतरो सोऽयं ॥ २९८४ ॥ योऽन्तरङ्गकषायमन्तरेणापि 'कुपितोऽयम्' इत्यादिरूपेणादिश्यते स आदेशकषायः। स चेह कैतवकृतभृकुटिभङ्गुराकारो नटादिष्टव्यः । केचित् 'तदूरधरश्चित्रादिगतो जीव आदेशकषायः' इति व्याचक्षते । तच्चायुक्तम् , स्थापनानान्तरत्वात् Ro तस्येति ॥ २९८४ ॥ रस-भावकषायावाह Tara 1 किमितः कष्टतरं यद् मूवः स्थाणुक भास्फालितः । स्थाणवे रुप्यति नात्मनो तुप्रयोगस्य ॥1॥ २ भवति कषायाणां पन्धकारणं यत् स प्रत्ययकषायः । शब्दादिक इति कचित् न समुत्पत्तेभित्रः सः ॥ २९८३ ॥ ३ आदशतः कषायः कैतवकृतभृकुटि भराकारः । केचिञ्चित्रादिगतः स्थापनानान्तरः सोऽयम् ॥ २९८४॥ ॥११६९॥ For Personal and Jan Erinn www.jainelibrary.org Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202