Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 169
________________ विशेषा. ॥११६७॥ रीरादिषु मूर्योपयोगः स व्यक्तोऽभिष्वङ्ग इति युक्तमस्य रागत्वमिति भावः ॥ २९७३ ।। २९७४ ।। अथ शब्दादिनयत्रयमतमाह सद्दाइमयं माणे मायाए चिय गुणोवगाराय । उवओगो लोभो च्चिय जओ स तत्थेव अवरुहो॥२९७५॥ सेसंसा कोहो वि य परोवघायमइय त्ति तो दोसो । तल्लक्खणोय लोभो अह मुच्छा केवलो रागो॥२९७६॥ मुच्छाणुरंजणं वा रागो संदूसणं ति तो दोसो । सदस्स व भयणेयं इयरे एक्केक्कठियपक्खा ॥ २९७७ ॥ व्याख्या-शब्दादिनयानामिदं मतम्-माने मायायां च स्वगुणोपकाराय आत्मन उपकाराय व्याप्रियमाणायां य उपयोगः स लोभ एव, यतः स स्वगुणोपकारोपयोगः स्वात्मनि मूछात्मकत्वात् तत्रैव लोभेऽवरुद्धोऽन्तर्भूतः । तथा च सति स मान-माययोः स्वगुणोपकारोपयोगः स्वात्मनि मूत्मिकत्वाल्लोभ इव राग इत्यभिप्रायः । शेषास्तु परोपघातोपयोगरूपा मान-माययोरंशाः, क्रोधश्च सर्वः, एते सर्वे परोपघातमयास्ततो द्वेष इति मन्तव्याः। न केवलमेते तथा लोभोऽपि द्वेषः। किं सर्वः । नेत्याह- यतस्तल्लक्षणःपरोपघातोपयोगरूपः । अथ परानुपघातोपयोगरूपो मूर्योपयोगात्मको लोभः पृच्छ्यते तत्राह- केवलो राग एवासाविति । अयवा, किं बहुनोक्तेन ?, संक्षिप्य ब्रूमः । किम् ? इत्याह-'मुच्छेत्यादि' इह सर्वेष्वपि क्रोधव्यतिरिक्तेषु मान-माया लोभकपायेषु यद् मूर्छात्मकमनुरञ्जनं यः कश्चिद् मूछोपयोग इत्यर्थः स रागो मन्तव्यः । अथ संदूषणमप्रीत्युपयोगस्त तोऽसौ द्वेषो ज्ञातव्यः । शब्दनयस्येयं भजना विकल्पना । वाशब्दाजुसूत्रस्य च । शेषौ तु संग्रह-व्यवहारनयो, नैगमस्यानयोरेवान्तर्भावात् , एकै कस्थितपक्षौ- एकैकः स्थितो नियमितः पक्षो ययोस्तावेककस्थितपक्षी; तथाहि-संग्रहनयः क्रोध-मानौ द्वेषमेवेच्छति, माया लोभौ तु रागम् । व्यबहारनयोऽपि लोभं रागमेव मन्यते, शेषकषायत्रयं तु द्वेषमेवेति । अतः शब्दादिनया भजनाभ्युपगमपरत्वादेकैकस्थितपक्षवादिभ्यां ताभ्यां भिन्ना इति ।। तदेवं व्याख्यातौ राग-द्वेषौ ॥ २९७५।२९७६॥२९७७ ॥ अथ कषायान् व्याचिख्यासुराह शब्दादिमतं माने मायायामेव गुणोपकाराय । उपयोगो लोभ एवं यतः स तत्रैवावरुद्धः ॥ २९७५ ॥ कोषांशाः क्रोधोऽपि च परोपघातमय इति ततो दोषः । तल्लक्षणश्च लोभोऽथ मूळ केवलो रागः ॥ २९७६ ॥ R॥११६७॥ मूर्धानुरजनं वा रागः संदूषणमिति ततो दोषः । शब्दस्य बा भजनेयमितर एवैकस्थितपक्षी ॥ २९७७ ॥ Kailalalalaie For Posol s en

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202