Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥ ११७० ॥
सओ रसो कताओ कसायकम्मोदओ य भावम्मि । सो कोहाइ चउडा नामाइ चउविहेक केक्को ।। २९८५ ॥ हरीतक्यादीनां यो रसः स रसतः कपायो रसकषायः । भावकपायस्तु मोहनीय कर्मोदयः, तज्जनितश्च कषायपरिणामः । स च क्रोधादिभेदाच्चतुर्वा । क्रोधादिरपि प्रत्येकं नामादि मेदाच्चतुविध इति ।। २९८५ ।।
अथ नामादिकषायाणां को नयः कमिच्छति? इत्याह
भवं साइनया अहिमसुद्धनेगमाईया । आएसुप्पत्तीओ सेसा जं पच्चयविगप्पा ॥ २९८६ ॥ भावकषायमेव शुद्धत्वात् शब्दनया इच्छन्ति, न नापादिकषायान् । शेषास्तु ऋजुमूत्रवर्जा नैगमादिनयाः द्विधा - शुद्धा अशुद्धाय । तत्राविशुद्धा अष्टविधमपि नामादिकषायमिच्छन्ति । ये तु विशुद्धाः, तथा ऋजुनयश्चैते सर्वेऽप्यादेशो- त्यत्तिकषायौ नेच्छन्ति । कुतः ? इत्याह- 'जं पच्चयविप्पत्ति' यद् यस्मादेतौ द्वावपि प्रत्ययकपायविकल्पौ प्रत्ययकपायाद् न भिद्येतेः तथाहि - उत्पत्तिकषायः कषायोत्पत्तौ प्रत्यय इत्युक्तमेव तथा, आदेशकषायोऽपि कैतवकृतोऽप्यन्यकपायोत्पत्तौ प्रत्ययो भवत्येवेति न तस्मात् तौ भिन्नाविति ।। २९८६ ॥
अथ नामादिके द्रव्यक्रोधे ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यक्रोधमाह
विहो व कोहो कम्मदव्वे य नोयकम्मम्मि । कम्मदव्वे कोहो तज्जोग्गा पोग्गला णुइया ॥ २९८७ ॥ नोकम्मदव्बकोहो नेओ चम्मारनीलिकोहाई । जं कोहवेयणिज्जं समुइण्णं भावको हो सो ॥ २९८८ ॥
व्याख्या-ज्ञ भव्यशरीरव्यतिरिक्तः द्रव्यक्रोधो द्विधा- कर्मद्रव्यक्रोधः, नोकर्मद्रव्य क्रोधश्च । तत्र योग्यादयोऽनुदिताश्चतुर्विधाः पुद्गलाः कर्मद्रव्य क्रोधः । नोकर्मद्रव्य क्रोधस्तु 'कोहो त्ति' प्राकृतशब्दमाश्रित्य चर्मकारचर्मकोथो नीलकोथादिव ज्ञेयः । भावक्रोधमाह-यत् क्रोधवेदनीयं कर्मविपाकतः समुदीर्णमुदयमागतं तज्जनितश्च क्रोधपरिणामः स भावक्रोध इति । एवं मानादयोऽपि नामादिमेदाद् यथायोगं चतुर्विधा वाच्याः ।। २९८७ ।। २९८८ ॥
Jain Education International
१ रसतो रसः कषायः कषायकर्मोदयश्च भावे । स क्रोधादिश्चतुर्धा नामादिश्चतुविध एकैकः ॥ २९८५ ॥ २ भावं शब्दादिनया अष्टविधमशुद्ध नैगमादिकाः । आदेशोत्पत्ती शेषा यत् प्रत्ययविकल्पौ ॥ २९८६ ॥ ३ द्विविधो वा द्रव्यधः कर्मद्रव्ये च नोकर्मद्रव्ये । कर्मध्ये क्रोधस्तद्योग्याः पुद्गला अनुदिताः ॥ ३९८७ ॥ गोकर्मद्रव्यक्रोधो ज्ञेयश्चर्मकार नीलकोथादिः । यत् क्रोधवेदनीयं समुदीर्ण भावक्रोधः सः ॥ २९८८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
11880011
www.jainelibrary.org
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202