Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 177
________________ विशेषा वृहद्वत्तिः । ॥११७५॥ पैरिसोढव्वा जइणा मग्गाविच्चुइ-विणिज्जराहेऊ। जुत्ता परीसहा ते खुडादओ होति बावीसं ॥३००४॥ यतो मार्गाविषुति-विनिर्जराहेतोः परिषाढव्या अधिसहनीयाः साधुभिः, ततः परीषहा भण्यन्ते । ते च 'खुहा पिवासा सीउण्हं' इत्यादिग्रन्थमतिपादिताः क्षुदादयो द्वाविंशतिर्भवन्तीति ॥ ३००४॥ अथोपसर्गान् व्याख्यातुमाहउवसजणमुवसग्गो तेण तओ व उवसज्जए जम्हा । सो दिव्व-मणुय-तेरिच्छया-ऽऽयसंवेयणाभेओ॥३००५॥ उपसर्जनमुपसर्गः अथवा, करणसाधनः- उपसृज्यते संबध्यते पीडादिभिः सह जीवस्तेनेत्युपसर्गः। अथवा, कर्मसाधनःउपसृज्यते संबध्यते तकोऽसावेव जीवेन सह यस्मात् तत उपसर्गः। अथवा, उपादानसाधनः- ततस्तस्मादुपसर्गाजीव उपसृज्यते संबध्यते पीडादिभिः सह यस्मात् तत उपसर्गः । स च देवेभ्यो भवो दिव्यः, मनुष्येभ्यो भवो मानुषः, तिर्यगयोनिभ्यो भवस्तैर्यग्योनः, आत्मना संवेद्यत इत्यात्मसंवेदनीय इत्येवं चतुर्भेद इति ॥ ३००५ ॥ केन पुनः कारणेन देवादिभ्यः साधनामुपसर्गा भवन्ति ? इत्याह हास-प्पओस-बीमंसओ विमायाए वा भवो दिव्यो। एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थे ॥३००६॥ तिरिओ भय-प्पओसा-हारावच्चाइरक्खणत्थं वा । घट्ट-त्थंभण-पवडण-लेसणओ चायसंवेओ ॥ ३००७ ॥ व्याख्या-हासात् क्रीडातः, अवज्ञातपूर्वभवसंबन्धादिकृतपद्वेषाद् वा, 'वीमंसउ त्ति' 'किमयं स्वप्रतिज्ञातश्चलति नवा ?' इति मीमांसातो विमर्पाद् दिव्य उपसगों भवेत् । तथा 'विमायाए त्ति विविधा मात्रा विमात्रा तस्याः सकाशात् किमपि हास्यात् , किमपि प्रदेषात् , किं च मीमांसातश्चेत्यर्थः, दिव्य उपसर्गो भवेदिति । एवं मानुषोऽप्युपसर्गश्चतुर्विधो भवेत् । केवलं 'कुसीलपडिसेवणचउत्थो त्ति' स्त्रीषण्डकलक्षणो यः कुशीलस्तत्पतिसेवनामाश्रित्य चतुर्थभेदो द्रष्टव्यः, विमात्रापक्षस्यात्र हास्यादिघेवान्तर्भावविवक्षणादिति । परिषोढव्या यतिना मार्गाविच्युतिविनिर्जराहेतोः । युक्ताः परीपहास्ते क्षुदादयो भवन्ति द्वाविंशतिः ॥३.०४॥२ शुत् पिपासा शीतोष्णम् । ३ उपसर्जनमुपसर्गस्तेन सको वोपसृज्यते यस्मात् । स दिव्य-मानुष-तैर्यग्योन्या-रमसंवेदनाभेदः ॥ ३००५॥ हास-प्रद्वेष-मीमांसातो विमात्राया वा भवो दिव्यः । एवमेव मानुष्यः कुशीलप्रतिसेवनचतुथः ॥ ३.०६ ॥ तिर्यह भय-प्रद्वेषा-ऽऽहारा-पत्य-नीडरक्षणार्थ वा । घट्ट-स्तम्भन-प्रपतन-केशनतो वात्मसंवेद्यः॥ ३... ॥ geeeeeeeeaaaa aaajard For Posol s en

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202