Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 160
________________ ॥११५८॥ polities अर्हन्तो यस्माद् मोक्षहेतवस्तस्मात् पूज्या इति प्रक्रमः । सम्यग्दर्शनादेस्तन्मार्गस्योपदेशनादिति हेतुः । 'श्रुतज्ञानवत्' इति विशेषादृष्टान्तः स्वयं द्रष्टव्यः । यदि नाम ते तन्मार्गमुपदिशन्ति तथापि कथं मोक्षहेतवः ? इत्याह- 'तब्भावे इत्यादि' तस्य सम्यग्दर्शना-बृहद्वृत्तिः । दिमार्गस्य भावे भावात् , तदभावे चाभावात् तस्य मोक्षस्येति ॥ २९४५ ॥ यद्येवम् , तर्हि सम्यग्दर्शनादिमार्ग एव मोक्षहेतुः, तदन्वय-व्यतिरेकानुविधायित्वात् तस्य; ये तु तदुपदेशकत्वेन तस्य मार्गस्य हेतवोऽर्हन्तस्ते कथं मोक्षहेतबो युक्ताः ? इत्येतत् प्रेर्यमाशङ्कय परिहरन्नाह| मग्गो च्चिय सिवहेऊ जुत्तो त यवो कहं जुत्ता ? । तदहीणतणओऽहव कारण कज्जोवयाराओ ॥२९४६॥ प्रेरकोपन्यस्तं पूर्वार्धमुक्तार्थमेव । उत्तरमाह- 'तदहीणतणओ इत्यादि । सत्यम् , मार्ग एव मोक्षहेतुः, केवलमहन्तोऽपि तद्धतव एव, तस्यापि मार्गस्य तदुपदेशज्ञेयत्वेन तदधीनत्वादिति । अथवा, मोक्षहेतवोऽहन्तः, कारणेऽहल्लक्षणे मार्गलक्षणकार्यधर्मस्य मोक्षहेतुत्वस्योपचारादध्यारोपादिति ।। २९४६ ॥ EM आह- नन्वेतावता मार्गस्योपदेशकत्वेनोपकारिणोऽहन्तस्ततो मार्गजन्यस्य मोक्षस्य तेऽपि हेतवोऽभिधीयन्त एव इत्युक्तम् , एवं चातिप्रसङ्गः । कथम् ? इत्याह __मेग्गोवयारिणो जइ पुज्जा गिहिणो वि तो तदुवगारी । तस्साहणदाणाऔ सव्वं पुज्जं परंपरया ॥२९४७॥ 'तस्साहणदाणाउ त्ति' तस्य मार्गस्य साधनानि यानि वस्त्र-पात्रा-ऽऽहार-शय्या-ऽऽसनादीनि तद्दानादिति । शेषं सुगमम् ।। अत्रोत्तरमाह जं पच्चासन्नतरं कारणमेगंतियं च नाणाई । मग्गो तदायारो सयं च मग्गो त्ति ते पुजा ॥ २९४८ ॥ सत्यपि विश्वत्रयस्य परम्परया मार्गोपकारित्वे यत् प्रत्यासन्नतरमैकान्तिकं च मोक्षस्य कारणं ज्ञानादित्रयं मोक्षस्य मार्ग इति तस्य दातारस्तावदर्हन्त एव न तु गृहस्थाः, नापि वस्त्रा-ऽऽहार-शय्या-5ऽसनादीनि तत्साधनानि, तेषामहद्भ्यो लब्धस्य . मार्ग एवं शिवहेतयुक्तस्तदेतवः कथं युक्ताः । तदधीनत्वतोऽथवा कारणे कार्योपचारात् ॥ २९४६ ॥ २ मार्गोपकारिणो यदि पूज्या गृहिणोऽपि ततस्तदुपकारिणः । तत्साधनदानात् सर्व पूज्यं परम्परया ॥ २९४७ ॥ । यत् प्रत्यासनतरं कारणमैकान्तिकं च ज्ञानादि । मार्गस्तहातारः स्वयं च मार्ग इति ते पूज्याः ॥ २९४८ ॥ ॥११५८॥ Jan Eduto intem For Personal and Price Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202