Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
R
बृहद्वृत्तिः।
विशेषा. ॥११६२॥
पूज्याः परमोपकारिणो गुरवः, स्वयमाचारपरत्वात् , परेभ्यश्चाचारदेशनादिति । तथा, पूज्या उपाध्यायाः, स्वयं विनयवत्वात् , शिष्याणां च विनयग्राहणाद् विनयशिक्षणात् । यतश्च सूत्रपाठदास्ते, अतोऽपि पूज्या इति ।। २९५७ ।।
अथ साधूनां पूजाहत्वकारणम् , तथा, पश्चानामप्यहंदादीनां सामान्यं तत्कारणमुपदर्शयन्नाह--
आयार-विणय-साहणसाहज्जं साहबो जओ दिति । तो पुज्जा ते पंच वि तग्गुणपूयाफलनिमित्तं ॥२९५८॥
ततः साधवः पूज्या; यतः किम् ? इत्याह- 'आयारेत्यादि' आचारवत्वात् , विनयवत्वात् , मोक्षसाधने साहाय्यदानात् पूज्यास्त इति भावार्थः । तथा, सामान्येन पश्चाप्यर्हदादयः पूज्याः, तद्गुणानां ज्ञानादीनां या पूजा तस्या यत् फलं स्वर्गा-ऽपवर्गादिकं तनिमित्तं ते भवन्तीति कृत्वा, तद्गुणपूजाफलनिपित्तत्वादित्यर्थः ।। इति चतुर्दशगाथार्थः ॥ २९५८ ॥
एवं तावत् समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गदेशकत्वादयो गुणा उक्ताः । सांप्रतं संसाराटवीमार्गदेशकत्व-भवसमुद्रनिर्यामकत्व-पविधजीवनिकायगोपनत्वप्ररूपणादिना प्रपञ्चेनार्हता गुणानुपदर्शयन्नाह
अडवीए देसयत्तं तहेव निजामया समुदम्मि । छक्कायरक्खणट्ठा महागोवा तेण वुचंति ॥ २९५९ ॥
भवाटव्यां देशकत्वं मार्गोपदेशकत्वं कृतमहद्भिः, तथैव निर्यामकाः संसारसमुद्रे भगवन्त एव पद्कायरक्षणार्थं यतः प्रयत्नं चक्रुर्महागोपास्तेनोच्यन्ते ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २९५९ ॥
अथ 'जह निव्वुइपुरमग्गं' इत्यादिका विस्तरार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः । सति च वैषम्ये मूलावश्यकटीकानुसारतो भावनीया इति न प्रतिपादिताः॥
तदेवमुक्तप्रकारेणाहतां नमस्कारार्हत्वे हेतवो गुणाः, सांप्रतं तु प्रकारान्तरेण तद्धेतुभूतानेव गुणान् प्रतिपादयन्नाह
रोग-दोस-कसाए य इंदियाणि य पंच वि । परीमहे उवसग्गे नामयंता नमोरिहा ॥ २९६० ॥ राग-द्वेष-कषायान् , इन्द्रियाणि च पश्चापि, परीषहान् , उपसर्गान् नमयन्तोऽर्हन्तो नमोऽर्हाः ॥ इति नियुक्तिगाथासंक्षे
, आचार-विनय-साधनसाहाय्यं साधयो यतो ददति । ततः पूज्यास्ते पञ्चापि तद्गुणपूजाफलनिमित्तम् ॥ २९५८ ॥ २ अटव्या देशाकरवं सधैव निर्यामकाः समुद्र । षट्कायरक्षणा महागोपानोच्यन्ते ॥ २९५९ ॥ ३ राग इंप-कपायावन्द्रियाणि च पञ्चापि । परीषहानुपसगान् नमयन्तो नमोऽहोः ॥ २९१०॥
॥११६२॥
हाल
For Personal and
Use Only
STww.janesbrary.org
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202