Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 163
________________ विशेषा० ॥११६१॥ Jain Education Inter Masa यद् यस्मात् सम्यग्दर्शनादिको मोक्षमार्गों 'यथावदयम्' इत्येवं रुचिः प्रीतिर्जायत उत्पद्यते भव्यजन्तूनां 'तेहिंतो त्ति' तेभ्यः सिद्धेभ्य एव, नेतरथा नान्यथा । कुतः १ इत्याह- तदविप्रणाशात् तेषां सिद्धानां शाश्वतभावोपगमात् तथा, तत्फलोपलम्भात् तेषामेव सिद्धानां शाश्वतानुपम सुखलक्षणस्य फलस्योपलम्भात् । ततस्तदुपकारोऽसौ मार्गे रुच्याविर्भावलक्षणः सिद्धकृतोsangपकार इति ।। २९५४ ॥ अत्र परमतमाशङ्कय परिहरन्नाह जिणवयणाउ च्चिय तदत्थिया तप्फलोवलंभो य । सच्च तहावि तप्फलसन्भावाओ रुई होइ ॥ २९५५॥ ननु जिनवचनाज्जिनोपदेशादेव तदर्थिता तत्र मार्गे रुचिलक्षणार्थिता, तस्य मार्गस्य यत् फलं सिद्धिसुखलक्षणं तदुपलम्भव सर्वमिदं जायते, तत् किमविप्रणाशहेतूपन्यासेन ? । सत्यम्, तथापि तस्य मार्गस्य यत् फलं सिद्धत्वप्राप्तिलक्षणं तस्य सद्भावादविप्रणाशात् शाश्वतभावाद् विशेषिततरा मार्गे रुचिर्भवतीति । अतो वक्तव्य एव सिद्धानामविप्रणाशलक्षणो हेतुरिति ।। २९५५ ॥ पुनरपि परमतमाशङ्कय परिहरन्नाह are far fearग्गो निच्छयओ तह रुई सम्मत्तं ति । मग्गोवयारिणो जह जिणा तहा खीणसंसारा ॥ २९५६ ॥ ननु 'दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ हवइ मित्तं' इत्यादिवचनाद् निश्चयतो निश्चयनयमतेनात्मैव शिवमार्गो मोक्षमार्गः, तथा, रुचिश्च सम्यक्त्वमात्मैव नापर इति, अतः किमत्र बाह्येनाविप्रणाशहेतु नोपन्यस्तेन १ । सत्यम्, तथापि व्यवहारनयमतेन यथा मार्गोपदेशनाज्जिनास्तीर्थकरा मार्गोपकारिण उच्यन्ते तथा क्षीणसंसारा अपि सिद्धा अविप्रणाशेन मार्गोपकारिणोऽभिधीयन्त इति न दोषः ।। २९५६ ।। अाचार्याणामुपाध्यायानां च नमस्कारार्हहेतुत्वं व्याचिख्यासुराह- आयासणाओ पुज्जा परमोवगारिणो गुरवो । विणयाइगाहणा वा उवज्झाया सुक्तया जं च ॥ २९५७॥ १४६ १ ननु जिनवचनादेव तदर्थिता तत्फलोपलम्भश्च । सत्यं तथापि तत्फलसद्भावाद् रुचिर्भवति ॥ २९५५ ॥ २ आरंभव शिवमार्गे निश्चयतरसधा रुचिः सम्यवत्वमिति । मागपकारिणो यथा जिनास्तथा क्षीणसंसाराः ॥ २९५६ ।। ११६१ ॥ दुष्प्रार्थितोऽमित्रमात्मा सुप्रार्थितो भवति मित्रम् । ४ आचारदेशनात् पूज्याः परमोपकारिणो गुरवः । विनयादिप्राहणाद् वोपाध्यायाः सूत्रदा यच्च ॥ २९५७ ॥ For Personal and Private Use Onty बृहद्वत्तिः । प्रव www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202