Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
हावा
॥११६४॥
कुप्पवयणेसु पढमो बिइओ सहाइएसु विसएसु। विसयादनिमित्तो वि हु सिणेहराओ सुयाईसु ॥२९६५॥
यद् रागेण वेद्यत इति रागवेदनीयं माया-लोभलक्षणं कर्म समुदीर्णमुदयप्राप्तं विपाकेन वेद्यते, तज्जनितश्च जीवपरिणामरूपोऽभिष्वङ्गस्तकोऽसौ भावतो रागो भावरागः । स च त्रिविधाभिष्वङ्गरूपः, तद्यथा- दृष्टयनुरागः विषयानुरागः, स्नेहानुरागश्चेति । तत्र प्रथमः कुप्रवचनेषु द्रष्टव्यः, द्वितीयस्तु शब्दादिविषयेषु, स्नेहरागस्तु विषयानिमित्तोऽविनीतेष्वपि सुत-बान्धवादि. विति ॥ २९६४ ॥ २९६५ ।।
अथ दोषस्य द्वेषस्य वा व्याख्यानमाह
संति तेण तम्मि व दूसणमह देसणं व देसो ति । देसो च सो चउद्धा दव्वे कम्मेयरविभिन्नो॥२९६६॥ 'दुष वैकृत्ये' दुष्यन्ति विकृतिं भजन्ति' तेन तस्मिन् वा पाणिन इति दोषः । दूषणं वा 'दोषः' इति स्वयमेव द्रष्टव्यम् । अथवा, 'द्विष अपीती' द्विषन्ति- अप्रीतिं भजन्ति तेन तस्मिन् वा प्राणिन इति द्वेषः । द्वेषणं वा 'द्वेषः' इत्यपि स्वयमेव दृश्यम् । कुतः पुनरिदं दृश्यत इत्याह- 'अह देसणं व देसो त्ति' अथवा द्वेषणं द्वेष इति भावसाधनपक्षोपन्यासादनन्तरोक्तः स्वयमेव दृश्यते । 'देसो व सो चउद्ध त्ति' स च द्वेषः, वाशब्दाद् दोषो वा नामादिभंदाच्चतुर्धा द्रष्टव्यः । तत्र ज्ञ भव्यशरीरव्यतिरिक्त द्रव्ये विचार्ये 'कम्मेयरविभिन्नो त्ति' कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषश्च भवतीत्यर्थः ॥ २९६६ ॥
अस्य च द्विविधस्यापि स्वरूपमाह--
जुग्गा बद्धा बझंतगा य पत्ता उदीरणावलियं । अह कम्मदव्वदोसो इयरो दुहव्वणाईओ ॥ २९६७ ॥ पूर्ववच्चतुर्विधाः पुद्गलाः कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषस्तु दुष्टत्रणादिरिति ॥ २९६७ ॥ भावदोषं भावद्वेषं वा पाह--
॥११६४॥
कुप्रवचनेषु प्रथमो द्वितीयः शब्दादिकेषु विषयेषु । विषयाद्यनिमित्तोऽपि खलु स्नेहरागः सुतादिषु ॥ २९६५॥ २ दुष्यन्ति तेम तस्मिन् वा दूषणमथ द्वेषणं वा द्वेष इति । द्वेपश्च स चतुधी द्रव्य कर्मतरविभिन्नः ॥ २९५६ ॥ ३ योग्या वद्धा वध्यमानाश्च प्राप्ता उदीरणावलिकाम् । अथ कर्मद्रव्यदोष इतरी दुष्टत्रणादिकः ॥ २९६७ ॥
।
Police
For Personal and
Use Only
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202