Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
इह तेषामभावात् , असतश्चोपकारायोगादित्यभिप्रायः ॥ २९५१ ॥ विशेषा०
अत्रोत्तरमाह॥११६०॥
जइ तग्गुणपूयाओ फलं पवन्नं नणूवगारो सो । तेहिंतो तदभावे का पूया किं फलं वा से ? ॥२९५२॥
यदि तद्गुणपूजातो गुणवत्सिद्धगुणपूजनात् फलमस्तीति त्वया प्रतिपन्नम् , तर्हि नन्वसावेव तेभ्यः सिद्धेभ्य उपकारस्त्वयापि प्रतिपन्नः, अन्यथा तदभावे सिद्धाभावे का तेषां पूजा, किं वा 'से' तस्य पूजकस्य फलम् ? । एवं च सति निस्तावविप्रणाशबुद्धिरपि सिद्धाभावे न भवतीत्ययमुपकारस्तेभ्यः किं नेष्यते इति ।। २९५२ ।।
अथवा, 'अविप्रणाशबुद्धिहेतुत्वाद् मार्गोपकारिणः सिद्धाः' इत्ययमर्थोऽन्यथापि साध्यते । कथम् ? इत्याह
गेंतुरणासाओ वा सम्मग्गोऽयं जहिच्छियपुरस्स । सिद्धो सिद्धेहिंतो तदभावे पच्चओ कत्तो ? ॥२९५३॥ ___ अथवा, अयं सम्यग्दर्शन-ज्ञान-चारित्रलक्षणो मार्गो यथेप्सितपुरस्य मोक्षनगरस्य सन्मार्ग इत्येवं सिद्धेभ्य एव सिद्धो निश्चितः, नान्यस्मात् । कुतः ? इत्याह- 'गंतुरणासाउ ति 'मोक्षपुरं गन्तुर्मुमुक्षोरपायाभावतोऽनाशादविषणाशात् । तदनाशे च
सन्मार्गोऽयं सम्यग्दर्शनादिको मोक्षपुरस्य मार्ग इत्येवं मुमुक्षूणां प्रत्ययोत्पादात, तदभावे तु सिद्धविप्रणाशे कुतोऽयं प्रत्ययः स्यात् ?Modन कुतश्चिदित्यर्थः । इदमत्र हृदयम्- यथा पाटलिपुत्रादिनगरमार्गः कश्चिद् यथेप्सितपुरं गन्तुः सार्थवाहस्य निरपायगमनेनावि
प्रणाशात् 'सन्मार्गोऽयम्' इति निश्चीयते । एवं सम्यग्दर्शनादिको मोक्षपुरमार्गोऽपि तदभीष्टं मोक्षपुरं गन्तुर्भध्यजन्तुसार्थस्य निरपायगमनेनाविप्रणाशात 'सन्मार्गोऽयम्' इति निश्चीयते । अत एवंभूतनिश्चयजनकत्वाद् मार्गोपकारिणः सिद्धाः, ततः पूज्या इति ॥ २९५३ ।।
अपि च, मैग्गम्मि रुई तदविप्पणासओ तप्फलोवलंभाओ। जं जायइ तेहिंतो नेयरहा तदुवगारो से ॥२९५४॥
E११६॥
१ यदि तद्गुणपूजातः फलं प्रपन्नं ननपकारः सः । तेभ्यस्तदभावे का पूजा किं फलं वा तस्य ? ॥ २९५२ ॥ २ गन्तुरनाशाद् वा सन्मार्गोऽयं यथेप्सितपुरस्य । सिद्धः सिद्धभ्यस्तदभावे प्रत्ययः कुतः। ॥ २९५३ ॥ ३ मार्गे रुचिस्तदविप्रणाशतस्तत्फलोपलम्भात् । यज्जायते तेभ्यो नेतरथा तदुपकारस्तस्य ॥ २९५४ ॥
Jain Educationa.Inte
For Personal and Price Use Only
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202