Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 161
________________ Hd ज्ञानादित्रयस्योपकारित्वमात्र एव वर्तनादिति । स्वयमपि च मोक्षस्य मार्गोऽर्हन्तः, दर्शनमात्रेणैव भव्यजन्तूनां तत्प्राप्तिहेतुत्वात् । विशेषा० अतो ज्ञानादिमार्गदातृत्वात् , स्वयमपि च मार्गत्वात् तेऽर्हन्त एव पूज्या न तु गृहस्थादय इति नातिप्रसङ्गः ॥ २९४८ ॥ एतदेवाह॥११५९॥ भत्ताई बज्झयरो हेऊ न य नियमओ सिवस्सेव । तद्दायारो गिहिणो सयंन मग्गो त्ति नो पुज्जा ॥२९४९॥ भक्त-पान-वस्त्रादिभिर्बाह्यतरो दूरवर्ती परम्परया मोक्षस्य हेतुः। न च ज्ञानादित्रयवदसावेव नियमतः शिवस्य मोक्षस्य हेतुः, तमन्तरेणाप्यन्तकृत्केवल्यादीनां तत्सिद्धेः । अतस्तस्य बाह्यतरानैकान्तिकहेताभक्त-पानादेर्दातारस्तदातारो गृहिणो न पूज्याः, अर्हतामिव तेषामन्तरङ्गै कान्तिकमोक्षहेतुज्ञानादित्रयदातृत्वाभावादिति । न च तेऽर्हन्त इव स्वयं मोक्षमार्गः, तद्दर्शनादिना मुक्त्यनवाप्तेः, इत्यतोऽपि न ते पूज्या इति ॥ २९४९ ॥ अथाविप्रणाशलक्षणं सिद्धनमस्कारार्हत्वहेतुं व्याचिख्यासुराह मैग्गेणाणेण सिवं पत्ता सिद्धा जमविप्पणासेणं । तेण कयत्थत्तणओ ते पुजा गुणमया जं च ॥२९५०॥ यद् यस्मात् सिद्धाः संप्राप्तनिर्वाणसुखा अनेन मार्गेण ज्ञान-दर्शन-चारित्रलक्षणेन शिवं मोक्षं प्राप्ताः। कथम् ? । अविप्रणाशेनानुच्छिन्नसंतानभावेन । तस्मात् कृतार्थत्वात् ते पूज्याः। अत्र प्रयोगः- पूज्याः सिद्धाः, अविप्रणाशबुद्धिजनकत्वेन मार्गोपकारित्वात् , जिनेन्द्रवदिति । 'गुणमया जं च त्ति' इतश्च ते पूज्याः- ज्ञानादिगुणसमूहात्मकत्वात् , जिना ऽऽचार्यादिवदिति ॥२९५०॥ अत्र प्रेरकः प्राह गुणपूयामेत्ताओ फलं ति तप्पूयणं पवजामो । जं पुण जिणु व्व मग्गोवयारिणो ते तयं कत्तो ? ॥२९५१॥ गुणानां सम्यग्ज्ञानादीनां पूजामात्रतोऽपि फलं विशिष्टं स्वर्गा-उपवर्गादिकमस्तीति तत्पूजनं तेषां गुणवता सिद्धानां पूजन प्रतिपद्यामहे । यत् पुनरुच्यते- 'जिनवत् ते सिद्धा अपि मार्गोपकारिणः' इति, तत् तेषां सिद्धानां कुतः ? न मन्यामह एतदित्यर्थः, , भक्तादिर्बाह्यतरी हेतुर्न च नियमतः शिवस्येव । तहातारो गृहिणः स्वयं न मार्ग इति नो पूज्याः ॥ २९४९ ॥ २ मार्गेणानेन शिवं प्राप्ताः सिद्धा यदविप्रणाशेन । तेन कृतार्थत्वतस्ते पूज्या गुणमया यच्च ॥ २९५० ॥ ३ गुणपूजामात्रात् फलमिति तरपूजनं प्रपद्यामहे । यत् पुनर्जिन इव मार्गोपकारिणस्ते तत् कुतः ॥ २९५१ ॥ ११५९॥ Jain Educationa.Intern For Personal and Price Use Only

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202