Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वात्तिः।
FO नमस्कारपरिणतो जीवः स एव मतो नमस्कार एव मत इति भूयोऽवधार्यते। कुतः ? इत्याह- अनन्य इति कृत्वाऽनन्यत्वादभिन्नत्वाविशेषादित्यर्थः । इदमुक्तं भवति- यथाऽग्न्युपयुक्तो माणवकस्तदुपयोगानन्यत्वादाग्निरेव भवति तथा नमस्कारपरिणतो जीवस्तदुपयोगानन्यत्वाद्
नमस्कार एव निर्यापनायां भवति । इति दापना-निर्यापनयोर्विशेष इति । तदेवमभिहिता पञ्चविधापि प्ररूपणा ॥ २९३३ ॥ ॥११५४॥
अथवा, चतुर्विधा प्ररूपणा सा । कथम् ? इत्याहपयईए अगारेण य नोगारो-भयनिसेहओ वावि । इह चिन्तिज्जइ भुज्जो को होज्ज तओ नमोक्कारो ? ॥२९३४॥
प्रकृत्या स्वभावेन, अकारेण च प्रतिषेधवाचकेन, नोकारेण, निषेधोभयेन च सहितोत्र भूयोऽपि नमस्कारश्चिन्त्यते । तत्र प्रकृतिपक्षे नमस्कारः, अकारसहितस्त्वनमस्कारः, नोकारयुक्तस्तु नोनमस्कार, निषधोभयसहितस्तु नोअनमस्कार इति । एवं च चिन्त्यमाने ततः कः किं वस्तु नमस्कारो भवेत् । उपलक्षणं चदम् , को वाऽनमस्कारः, कश्च नोनमस्कारः, को वा नोअनमस्कार इत्यपि द्रष्टव्यमिति ।। २९३४ ॥
एवं च जिज्ञासिते सति भाष्यकारः प्राहपैयइत्ति नमोक्कारोजीवो तप्परिणओस चाभिहिओ। अनमोक्कारो परिणइरहिओ तल्लडिरहिओ वा॥२९३५॥
प्रकृतिस्तावद् नमस्कारः । स च कः? इति यदि पृच्छयते, तदासौ जीवस्तत्परिणतो नमस्कारपरिणतो नमस्कार इति प्रागभिहितमेव । अनमस्कारस्तु परिणतिरहितो नमस्कारपरिणतिवर्जितोऽनुपयुक्तः सम्यग्दृष्टिः । तल्लब्धिविरहितो वा नमस्कारकारणकर्मक्षयोपशमशून्यो वा मिथ्यादृष्टिरिति ॥ २९३५॥
नोनमस्कारस्तर्हि कः ? इत्याह
नोपुवो तप्परिणयदेसो देसपडिसेहपक्खम्मि । पुणरनमोक्कारो च्चिय सो सव्वनिसेहपक्खम्मि ॥ २९३६ ॥ नोपूर्वस्तु नोशब्दोपपदो नमस्कारो नोनमस्कार इत्यर्थः 'तप्परिणयदेसो त्ति' देशप्रतिषेधवचने नोशब्दे तत्परिणतस्य नमस्कार
११५४॥
, प्रकृत्याऽकारेण च नोकारो भयनिषधतो वापि । इह चिन्त्यते भूयः को भवेत् सको नमस्कारः ॥ २९३४ ॥ २ प्रकृतिरिति नमस्कारो जीवस्तत्परिणतः स चाभिहितः । अनमस्कारः परिणतिरहितस्तल्लब्धिरहितो वा ॥ २९३५ ।।
नोपूर्वस्तपरिणतदेशो देशप्रतिषेधपक्षे । पुनरनमस्कार एव स सर्वनिषेधपक्षे ॥ २९३.६॥
Jan Ed
a
Internatio
For Personal and Price Use Only
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202