Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 126
________________ विशेषा० ।। ११२४ ॥ Jain Education Interna अथ 'सेसनया लद्धिमिच्छंति' इत्येतद् व्यांचिख्यासुराह— सैदाइमयं न लहइ जं गुरुकम्मा पवायणाए वि । पावइ य तयावरणक्खओवसमओ जओऽवस्सं ॥ २८३५॥ तो हेऊ लडि च्चियन वायणा जइ मइक्खओवसमो । तक्कारणोति तम्मि वि ननु साऽणेगंतिगी दिट्ठा ॥ २८३६ ॥ शब्द-समभिरूढै- बंभूतनयानामेतद् मतम् - यद् यस्मात् कारणाद् गुरुकर्मा प्राणी गुरुभ्यः प्रवाचनायां सत्यामपि नमस्कारं न लभते, लघुकर्मा तु वाचनामन्तरेणापि तदावरणकर्मक्षयोपशमाद् यतोऽवश्यमेव नमस्कारं प्राप्नोति । 'तो हेऊ लद्धि च्चिय ति ततस्तस्माद् वाचनाया नमस्कारजनने व्यभिचारित्वात् तदावरणक्षयोपशमलक्षणा लब्धिरेव तद्धेतुर्न वाचनेति । यदि तु ऋजुमूत्रः कथमप्येवं ब्रूयात् ननु मतिज्ञानावरणादिकर्मक्षयोपशमस्तत्कारणो वाचनाजन्यः तथा च सति तत्क्षयोपशमजन्यस्य नमस्कारस्य पारम्पर्येण वाचनापि कारणं भवति । अत्रोच्यते ननु तस्मिन्नपि मतिज्ञानावरणादिकर्मक्षयोपशमे जन्ये सा वाचनाऽनैकान्तिकी दृष्टा, गुरुकर्मणां वाचनातोsपि यथोक्तक्षयोपशमादर्शनादिति ।। २८३५ ।। २८३६ ।। अथ कस्यापि तावद् वाचनातः कर्मक्षयोपशमो भवन्नुपलभ्यते, तमाश्रित्य वाचना नमस्कारकारणं भविष्यति । तदप्ययुक्तम् । कुतः इत्याह जैस्स वि स तन्निमित्तो तस्स वि तम्मत्तकारणं होज्जा । न नमोक्कारस्स तई कम्मक्खओवसमलम्भस्स ॥ २८३७ ॥ यस्यापि जीवस्य स मतिज्ञानावरणादिकर्मक्षयोपशमस्तन्निमित्तो वाचनाहेतुको दृश्यते तस्यापि तन्मात्र कारणं यथोक्तक्षयोपशमनिमित्तं 'तइति' सा वाचना भवेत् न तु नमस्कारस्य कारणं सा युज्यते । कथंभूतस्य । कर्मक्षयोपशमलभ्यस्य । इदमुक्तं भवति एवमपि मतिज्ञानावरणादिक्षयोपशमादेवानन्तरं नमस्कार उत्पद्यते, न तु वाचनातः, ततोऽसावेव तत्कारणं युज्यते, न तु वाचना, तस्या यथोक्तक्षयोपशमजनकत्वेनान्यकारणत्वादिति ॥ २८३७ ॥ १ गाथा २८०७ । २ 'व्याख्यानार्थमाह' | ३ शब्दादिमतं न लभते यद् गुरुकर्मा प्रवाचनायामपि । प्राप्नोति च तदावरणक्षयोपशमतो यतोऽवश्यम् ॥ २८३५ ॥ ततो हेतुर्लब्धिरेव न वाचना यदि मतिक्षयोपशमः । तत्कारण इति तस्मिन्नपि ननु साऽनैकान्तिकी दृष्टा ॥ २८३६ ॥ ४ यस्यापि स तन्निमित्तस्तस्यापि तन्मात्रकारणं भवेत्। न नमस्कारस्य सा कर्मक्षयोपशमलभ्यस्य ॥ २८३७ ॥ For Personal and Private Use Only बृहद्वचिः । ॥११२४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202