Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 134
________________ विशेषा० ॥११३४॥ भूयग्गामो गामो तदेक्कदेसो तउत्ति नोगामो । देसो त्ति सो किमेक्कोऽणेगो नेओ नयमयाओ ॥२८६६॥ व्याख्या- सर्वे पश्चास्तिकायास्तन्मयस्तैर्नित्तः परिपूर्णः स्कन्ध उच्यते, तदेकदेशश्च यस्माद् नमस्कारवान् जीवः, नमस्कार-वृहदत्तिः । तद्वतोश्चाभेदोपचाराद् नमस्कारोऽपि तदेकदेशः । देशप्रतिषेधवचनश्च नोशब्दः, तेन तस्मात् स्कन्धैकदेशो जीवः, अभेदोपचाराद् नमस्कारच नोस्कन्ध इति । तथा, "ऐगेंदिय सुहुमियरा सन्नियरपणिंदिया सबि-ति-चऊ । पज्जत्ताऽपज्जत्ता भेएण चउदस ग्गामा ॥ १ ॥" इति वचनाच्चतुर्दशविधो भूतग्रामो ग्राम उच्यते । तदेकदेशश्च यस्मात् तकोऽसौ नमस्कारवान् देव-मनुष्यादिजीवोऽभेदोपचाराद् नमस्कारोऽपि तदेकदेश इत्यतोऽसौ नोग्रामोऽभिधीयते । 'देसो त्ति' पृच्छति विनेयः- भूतग्रामस्य देशः सन् स नमस्कारः किमेकोऽनेको वा ? इति वक्तव्यम् । गुरुराह- ज्ञेयो नयमतात्- एकत्वमनेकत्वं च तस्य नयमताद् विज्ञेयमित्यर्थः । तदेतावता 'किं जीवा' इति व्याख्यातम् ॥ २८६५॥ २८६६॥ अथ 'तप्परिणओ' इत्येतद् व्याचिख्यासुराह--- तेप्परिणउच्चिय जया सद्दाईणं तया नमोक्कारो । सेसाणमणुवउत्तो विलडिसहिओऽहवा जोग्गो ॥२८६७|| तत्परिणत एव नमस्कारपरिणामपरिणत एवं यदा जीवो भवति तदाऽसौ शब्दादिनयत्रयमतेन नमस्कारोऽभिधीयते । शेषाणां तु नैगमादिनयानामनुपयुक्तोऽपि नमस्कारो जीवो नमस्कार उच्यते । किं सर्वः ? नेत्याह- लब्धिसहितस्तदावरणकर्मक्षयोपशमयुक्तः, अथवा, योग्यो भव्यशरीरादिको राज्याईकुमारराजवदिति ॥ २८६७ ॥ अथ कथं पुनर्नयमतेन नमस्कारस्यैकत्वमनेकत्वं च ज्ञेयम् ? इत्याहसंगहनओ नमोक्कारजाइसामण्णओ सया एगं । इच्छइ ववहारो पुण एगमिहगं बहू बह्वो ॥२८६८॥ १ भूतग्रामो प्रामस्तदेकदेशः सक इति नौग्रामः । देश इति स किमेकोऽनेको ज्ञेयो नयमतात् ॥ २८६६ ॥ २ एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतरपञ्चेन्द्रियाः सद्वि-त्रि चतुरिन्द्रियाः । पर्याप्ता ऽपर्याप्ता भेदेन चतुर्दश प्रामाः ॥१॥ ३ तत्परिणत एवं यदा शब्दादनिां तदा नमस्कारः । शेषाणामनुपयुक्तोऽपि लब्धिसहितोऽथवा योग्यः ॥ २८५७ ॥ ४ संग्रहनयो नमस्कारजातिसामान्यतः सर्दकम् । इच्छति व्यवहारः पुनरेकमिहक बहून् पहुन् ॥ २८५८ ।। ॥११३४॥ STRESS For Personal and Oy

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202