Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 149
________________ विशेषा. ॥११४७॥ नेच्छन्त्येव । किन्तूपयोगरूपं ज्ञानमेव तमिच्छन्ति । अतस्तेषां मतेन नियमात् तदुपयोगवति कजीव एव नमस्कारो न काय इति । विशेषः॥ इत्यष्टादशगाथार्थः ॥ व्याख्यातं 'कस्मिन्' इति द्वारम् ॥ २९१० ।। २९११ ।। बृहद्वृत्तिः । अथ कियच्चिरं कालं नमस्कारो भवतीति द्वारम् , तबाह उवओग पडुच्चंतोमुहुत्त लडीए उ होइ जहन्ना । उक्कोसहिया छावहि सागरा, अरिहाइ पंचविहो ॥२९१२॥ उपयोगं प्रतीत्य जघन्यत उत्कृष्टतच नमस्कारस्यान्तर्मुहूर्ते स्थितिर्भवति । लब्धेस्तु तदावरणक्षयोपशमरूपाया जघन्या अन्तर्मुहूर्तमेव स्थितिः । उत्कृष्टतस्तु साधिकानि पक्षष्टिः सागरोपमाणि स्थितिर्भवति । इयं च 'दो' वारे विजयाइसु' इत्यादिना मतिज्ञानादीनामिव भावनीयेति द्वारम् । अथ कतिविधो नमस्कार इति द्वारमाह- 'अरिहाईत्यादि' अई-सिद्धादिपञ्चपदानामादौ नम इति पदस्य निपातात् पञ्चविधो नमस्कारः ॥ इति नियुक्तिगाथार्थः ॥ २९१२ ।। अत्र भाष्यम्सो कइविहो त्ति भणिए पंचविहो भणइ नणु पुराभिहियं । इक्कं नमोऽभिहाणं केण विहाणेण पंचविहं ? ॥२९१३॥ स नमस्कारः कतिविधः ? इति भणिते पृष्टे गुरुराह- पंचविध इति । अत्र भणति प्रेरक:- ननु पुरा पूर्व 'नेवाइयं पर्य' इत्यत्राभिहितं प्रतिपादितमेकमेव 'नमः' इत्यभिधानम् । तत् केन विधानेन केन भेदेन पञ्चविधमुच्यते ? इति ॥ २९१३ ॥ अत्रोत्तरमाहऐगं नमोऽभिहाणं तदरुहयाइयसंनिवायाओ। जायइ पंचविगप्पं पंचविहत्थोवओगाओ॥ २९१४ ॥ सत्यम् , एकविधमेव नमोऽभिधानम् , किन्त्वहंदादिपश्चपदानामादौ संनिपातात् पञ्चविधेऽहंदादिकेऽर्थे उपयोगाद् नमस्करणक्रिययोपयुज्यमानत्वात् पञ्चविकल्पं पञ्चभेदं जायत इति ॥२९१४ ॥ अथवा, 'एक नमोऽभिधानम्' इत्यसिद्धं नैपातिकमिति, सान्वर्थाभिधानेनैव प्रागपि तस्यानेकविधत्वसूचनादिति दर्शयन्नाह ॥११४७ १ उपयोगं प्रतीस्यान्तर्मुहूर्स लब्धेस्तु भवति जघन्या । उत्कृष्टतोऽधिकाः षट्पष्टिः सागरा अहंदादिः पञ्चविधः ॥ २९१२ ॥ २ गाथा २७६२ । ३ स कतिविध इति भणिते पञ्चविधो भणति ननु पुराभिहितम् । एक नमोऽभिधानं केन विधानेन पञ्चविधम् ? ॥ २९१३ ॥ ४ गाथा २८४० । ५ एक नमोऽभिधाचं तदईदादिपदसांनपातात् । जापते पञ्चविकरूपं पञ्चविधार्थोपयोगात् ॥ २९१४॥ Jan Education Internat For Personal and Price Use Only LIKliww.jainabrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202