Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११४६॥
Jain Education Intern
अत्र कश्चित् प्रेरयति —
'भिन्नाधारं पिच्छइ नणु रिउसुतो जहा वसइ खम्मि । दव्वं तत्थाहिगयं गुण-गुणिसंबंधचिंतेयं ॥ २९०८ ॥ ननु भिन्नाधारमप्यन्यस्यान्यमप्याधारमृजुसूत्र इच्छत्येव यथाऽनुयोगद्वारेषु वसतिदृष्टान्तमृजुसूत्रमतेनाभिदधता प्रोक्तम्'क्व वसति भवान् ?' 'खे आकाशे वसामि इति । तत् कथमिह भिन्नाधारता निषिध्यते ? इति । अत्रोत्तरमाह - 'दव्वमित्यादि' इदमत्र हृदयम् - द्रव्यं देवदत्तादिकं द्रव्यान्तर आकाशे वर्तत इति मन्यत एव ऋजुसूत्रः । इह तु गुण- गुणिसंबन्धचिन्ता प्रस्तुता | ततोऽन्यगुणोऽन्यत्र वर्तत इतीहासौ न मन्यत इति न कश्चिद् विरोध इति ।। २९०८ ॥
एतदेव व्यक्तीकरोति -
सो संमन्नइ न गुणं निययाहारं तया सयं इहरा । को दोसो जइ दव्वं हवेज्ज दव्वंतराहारं ? ॥२९०९॥ गतार्था, नवरं निजादाधारादाधारान्तरमाश्रयो यस्य स तथा तमेवभूतं गुणं न संमन्यतेऽसाविति ॥ २९०९ ॥ शब्दादिनयमतमधिकृत्याह -
मैं नाणं बेइ य नमो सद्दाई णं
न सद्द- किरिया वि । तेण विसेसेण तयं बज्झम्मि न तेऽनुमन्नति ॥ २९१० ॥ इच्छइ अवि उज्जुसुओ किरियं पि स तेण तस्स काए वि । इच्छंति न सद्दनया नियमा तो तेसिं जीवम्मि॥ २९११ ॥
व्याख्या- यस्मात् शब्दादिमतेन नमो नमस्कारो ज्ञानमेव, न तु शब्द क्रिये अपि, तेन विशेषत एवं तं नमस्कारं तत्कर्तुवाद् बाह्ये वस्तुनि ते शब्दादयो नानुमन्यन्त इति । तर्हि ऋजुसूत्रात् शब्दादीनां न कश्चिद् भेदः, सर्वैरपि कर्तरि नमस्कारस्याभ्युपगमात् । तदयुक्तम्, यत इच्छत्यपि ऋजुसूत्र: 'किरियं पि' क्रियारूपमपि, अपिशब्दात् शब्दरूपमपि नमस्कारम्, तेन तस्य मते 'नमोऽर्हद्भ्यः' इत्यादिशब्दमुच्चारयतः शिरोनमनादिक्रियां च कुर्वतः कर्तुः कायेऽपि स नमस्कारो भवति । शब्दनयास्तु शब्द क्रियारूपं नमस्कारं
१ भिचाधारमपीच्छति ननु ऋजुसूत्रो यथा वसति खे । द्रव्यं तत्राधिकृतं गुण-गुणिसंबन्धचिन्तेयम् ॥ २९०८ ॥ २ स संमन्यते न गुणं निजकाधारं तदा स्वकमितरथा को दोषो यदि द्रव्यं भवेद् द्रव्यान्तराधारम् ? ॥ २९०९ ॥
३ यज्ज्ञानं ब्रुवन्ति च नमः शब्दादयो न शब्द क्रिये अपि । तेन विशेषेण तं बाह्ये न तेऽनुमन्यन्ते ॥ २९१० ॥ इच्छत्यपि ऋजुश्रुतः क्रियामपि स तेन तस्य कायेऽपि । इच्छन्ति न शब्दनया नियमात् ततस्तेषां जीवे ॥ २९११ ॥
For Personal and Private Use Only
बृहद्वतिः ।
॥११४६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202