Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥११४४॥
कैम्हि नमोक्कारोऽयं बाहिरवत्थुम्मि कत्तुराहारो । नेगम-ववहारमयं जीवादावट्ठभेयम्मि ॥ २९०० ॥
जं सो जीवाणन्नो तेण तओ जत्थ सो वि तत्थेव । एगम्मि अणेगेसु य जीवाजीवोभएसुं च ॥२९०१॥
व्याख्या-- कस्मिन् वस्तुन्याधारभूते नमस्कारोऽयं भवतीति विनेयेन पृष्टे गुरुराह- नैगम-व्यवहारमतं तावदिदम्- अष्टभेदे पूर्वोक्तभङ्गाष्टकनिर्दिष्टे नमस्कनुजीवस्याधारभूते जीवादौ बाह्यवस्तुनि नमस्कारो भवतीति । कस्मात् पुनर्नमस्कर्तृजीवाधारे वस्तुन्ययं भवति ? इत्याह- 'जमित्यादि' यस्मादसौ नमस्कारो नमस्कर्तृजीवादनन्यस्तेन तस्मात् तकोऽसौ नमस्कजीवो यत्रैकस्मिञ्जीवे, अजीवे, उभये वा; अनेकेषु जीवेषु, अजीवेषु, उभयेषु वा भवति, सोऽपि नमस्कारस्तत्रैव स्यात् , अन्यथाऽभेदायोगादिति ॥२९००।२९०१॥
एवमुक्ते पूर्वापरविरोधमुद्भावयन्नाह-- नेणु नेगमाइवयणं पुजस्स तओ कहं न तत्थेव । तस्स य न य तम्मि तओ धन्नं व नरस्स खेत्तम्मि॥२९०२॥
ननु नैगमादिवचनं पूर्वमेवं व्याख्यातम्- पूज्यस्य संबन्धी तकोऽसौ नमस्कारः, तत् कथमसौ तत्रैव पूज्ये न भवति । सत्यम् , 'तस्स यत्ति' तस्यैव पूज्यस्य नैगमादिमतेन नमस्कार इति मन्यामहे, न हि किश्चिद् विस्मृतमिदम् , केवलं 'न य तम्मि तउ त्ति' तस्मिन्नेव पूज्ये तकोऽसौ नमस्कार इति न नियमः। न हि यद् यस्य संबन्धि तस्य स एवाधारः, अन्यथापि दर्शनात् , यथा धान्य भवति देवदत्तादिनरस्य संवन्धि, न च तत् तत्रैव, किन्तु क्षेत्र आधारभूते तदिति ।। २९०२ ॥
संग्रहमतेन नमस्कारस्याधारमाह
सामन्नमत्तगाही स-परजिए-यरविसेसनिरवेक्खो । संगहनओऽभिमन्नइ आहारे तमविसिट्ठम्मि ॥२९०३॥ व्याख्या- पूर्ववत् , नवरमविशिष्टे सामान्ये आधारे संग्रहस्तं नमस्कारं मन्यत इति ॥ २९०३ ॥ एतदेव भावयति
1 कस्मिन् नमस्कारोऽयं वाझवस्तुनि कर्तुराधारः । नैगम-व्यवहारमतं जीवादावष्टभेदे ॥ २९००॥
यत् स जीवानन्यस्तेन सको यत्र सोऽपि तत्रेव । एकस्मिझनेकेषु च जीवा-उजीवो-भयेषु च ॥ २९.१॥ २ ननु नैगमादिवचनं पूज्यस्य ततः कथं न तत्रैव । तस्य च न च तस्मिन् सको धान्यमिव नरस्य क्षेत्रे ॥ २९०२ ॥ ३ सामान्यमानमाही व परजीवे तरविशेषनिरपेक्षः । संग्रहनयोऽभिमन्यत आधारे तदविशिष्टे ॥ २९०३ ।।
उपखलासकासार
११४४॥
।
For Personal and
Use Only
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202