Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११४३॥
Jain Educationa Interna
इ-नाणावरणं दंसणमोहं च तदुवधाईणि । तप्फड्डयाई दुविहाई सव्व देसोवधाईणि ॥ २८९५ ॥ सव्वेषु सव्वधाइसु हसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणतेहिं ॥ २८९६ ॥ पढमं लहइ नकारं एक्केक्कं वन्नमेवमन्नं पि । कमसो विसुज्झमाणो लहइ समत्तं नमोक्कारं ॥ २८९७॥ तिस्रोऽपि गतार्थाः, नवरं मतिज्ञानावरणादिस्पर्धकानि तीव्र - मन्द-मध्यमादि भेदभिन्नरसविशेषरूपाणि स्थानान्तरादव सेयानीति ।। २८९५ ।। २८९६ ।। २८९७ ।।
यदुक्तम्- 'कश्च क्षयोपशमः ?' इति, तत्राह
खीणमुइन्नं सेसयमुवसंतं भण्णइ खओवसमो । उदय-विघाय उवसमां जा समुइन्नरस य विसुद्धी || २८९८ ॥ पूर्वार्धमेवोत्तरार्धेन व्याचष्टे - अनुदितस्योदयविघात उपशमः, समुदीर्णस्योदितस्य पुनर्या विशुद्धिः क्षपणं स 'क्षयः' इति शेषः, क्षयेणोपलक्षित उपशमः क्षयोपशम इति समासः ।। २८९८ ।।
अथ मति श्रुतावरणद्वयस्य दर्शनमोहनीयस्य च क्षयोपशम इह किमिति गृह्यते ? इत्याह
सो सुयनाणं मइमणुगयं च तं जं च सम्मदिडिस्स । तो तल्लाभे जुगवं मइ-सुय-सम्मत्तलाभो त्ति ॥२८९९॥
स नमस्कारस्तावत् स्वयं श्रुतज्ञानम्, तच्च श्रुतज्ञानं 'मैइपुब्वं जेण सुयं' इत्यादिवचनाद् मत्यनुगतं मतिपूर्वमेव भवति । एते च मति श्रुते यस्मात् सम्यग्दृष्टरेव भवतः । ततस्तल्लाभे नमस्कारलाभे युगपत् समकालं मति श्रुत-सम्यक्त्वानां लाभो भवतीति । अतो मति श्रुतज्ञानावरणीयद्वयस्य, दर्शनमोहनीयस्य च क्षयोपशमोऽत्र गृह्यत इति । तदेवं व्याख्यातं 'केन' इति द्वारम् ॥ २८९९ ।। अथ 'कस्मिन्' इति द्वारं व्याचिख्यासुराह
१ मति-श्रुतज्ञानावरणे दर्शनमोहश्च तदुपघातीनि । तत्स्पर्धकानि द्विविधानि सर्व देशोपघातीनि ॥ २८९५ ॥ सर्वेषु सर्वघातिषु हतेषु देशोपघातिकानां च भागमुच्यमानः समये समयेऽनन्तैः ॥ २८९६ ॥ प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि । क्रमशो विशुध्यमानो लभते समस्तं नमस्कारम् ॥ २८९७ ॥
२ क्षीणमुदीर्ण शेषकमुपशान्तं भण्यते क्षयोपशमः । उदयविधात उपशमो या समुदीर्णस्य च विशुद्धिः ॥ २८९८ ॥ ३ स श्रुतज्ञानं मत्यनुगतं च तद् यच्च सम्यग्द्दष्ठेः । ततस्तल्लाभे युगपद् मति श्रुत-सम्यक्त्वलाभ इति ॥ २८९९ ॥
For Personal and Private Use Only
४ मतिपूर्व येन श्रुतम् ।
बृहद्वत्तिः ।
॥। ११४३ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202