Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
त्तिः
।
॥११४१॥
ने य दिट्ठफलत्थोऽयं जुत्तो पुज्जस्स वोवगाराय । किंतु परिणामसुद्धी फलमिटुं सा य पूजयओ ॥२८९०॥ कत्तुरहीणत्तणओ तग्गुणाओ तप्फलोवभोगाओ । तस्सक्खओवसमओ तज्जोगाओ य सो तस्स ॥२८९१॥
व्याख्या- ननु पूज्यस्यैव पूजालक्षणं फलं प्रत्यक्षतो दृश्यते न तु पूजकस्य, ततः 'तत्फलाभावात्' इत्यसिद्धो हेतुः । एवं नैगमादिवादिना प्रोक्त ऋजुमूत्रः पाह-न तत् तस्य पूज्यस्य पूजालक्षणं फलम् , अनुपजीवित्वात् , यथा नभसः । इह यो यस्यानुपजीवी न तत् तस्य फलम् , यथा नभसो दह्यमानागुरु-कर्पूरादिधूमपटलप्रसरत्सुमनोगन्धादिफलं न भवति, किन्तु तदुपजीवकस्य देवदत्तादेरेव, अनुपजीवी च पूजाया वीतरागः, अतो न तस्य तत् फलम्, किन्तु पूजकस्यैवेति । न च दृष्टमेव प्रत्यक्षं पूजादिकं फलमर्थः प्रयोजनं यस्यासौ दृष्टफलार्थोऽयं नमस्कर्तुनमस्कारः, नापि च पूज्योपकारायासौ, किन्त्वनन्तरं परिणामविशुद्धिः फलमिष्ट नमस्कारस्य, परम्पराफलं तु स्वर्गा-ऽपवर्गादि । सा च परिणामशुद्धिः, तच्च स्वर्गप्राप्त्यादिकं फलं पूजयतः पूजकस्यैव भवति, न तु पूज्यस्येति । तस्मात् स नमस्कारस्तस्य नमस्कर्तुरेव न नमस्कार्यस्येति । ऋजुसूत्रनयपतिज्ञाहेतूनाह- कर्तुरेवाधीनत्वात् , तदधीनतं च तेनैव क्रियमाणत्वादिति । तथा, तद्गुणत्वात् , ज्ञान-शब्द-क्रियारूपत्वेन नमस्कारस्य कर्तुर्गुणत्वादित्यर्थः । तथा, तस्य नमस्कारस्य यत्फलं वर्गादिकं तदुपभोगादिति । तथा, तस्य नमस्कारस्य यः कारणभूतः कर्मक्षयोपशमस्तस्य कर्तवं सद्भावात् , कारणपरित्यागेन च कार्यस्थान्यत्रायोगादिति । तथा, तद्योगात्- तत्परिणामरूपत्वादिति । दृष्टान्तास्तु पश्चखपि हेतुपु 'स्वधनवत्' इत्यादयः स्वयमभ्यूह्या इति ॥ २८८९ ॥ २८९० ॥ २८९१ ।।
अथ शब्दादिनयत्रयमतेन स्वामित्वचिन्तामाह
जे नाणं चेव नमो सदाईणं न सह-किरियाओ । तेण विसेसेण तयं बज्झस्स न तेऽणुमण्णंति ॥ २८९२ ॥
यस्माद् नमो नमस्कारः शब्दादिनयमतेनोपयोगरूपं ज्ञानमेव, न तु शब्द क्रिये, शुद्धत्वेन ज्ञानवादित्वात् तेषामिति भावः । तेन विशेषत एव तं नमस्कार ते शब्दादयो बाह्यस्य जिनेन्द्रादेस्तत्मतिमादेर्वा नानुमन्यन्ते नेच्छन्ति, किन्तु तदुपयोगवतोऽन्तरङ्गस्यैव
१ न च दृष्टफलार्थोऽयं युक्तः पूज्यस्य वोपकाराय । किन्तु परिमाणशुद्धिः फलमिष्टं सा च पूजयतः ॥ २८५० ॥
कर्तुरधीनत्वतस्तद्गुणात् तत्फलोपभोगात् । तस्य क्षयोपशमतस्तद्योगाच स तस्य ॥ २८९१ ॥ २ यज्ञानमेव नमः शब्दादीनां न शब्द-क्रिये । तेन विशेषेण तद् बासस्य न तेऽनुमन्यन्ते ॥ २८१२ ॥
॥११४१॥
SPORPIRNO
For Personal
use only
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202