Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्वत्तिः ।
॥११४०॥
ऋजुमूत्र उत्तरमाह-- अस्सेदं ववएसो हवेज्ज दव्वम्मि न उ गुणे जुत्तो । पडयस्स सुक्कभावो भन्नइ न हि देवदत्तस्स ॥२८८६।।
अन्यत्र स्थितेऽपि गवादिके द्रव्येऽन्यत्र स्थितस्यापि देवदत्तादेः 'अस्येदम्' इति स्वामित्वव्यपदेशो भवेद् युज्यते, गुणे त्वयं न्यायो न युक्तः, न हि पटस्य शुक्लभावः शुक्लगुणो देवदत्तस्य भण्यते, सांकर्यैकत्वादिदोषप्रसङ्गादिति ॥ २८८६ ॥
पुनरपि परः प्राहवैवएसाभावम्मि वि नणु सामित्तमणिबारियं चेव । अन्नाधाराणं पि हु सगुणाण व भोगभावाओ ॥२८८७।।
ननु गुणेष्वप्ययं न्यायो दृश्यत एव; तथाहि- अन्याधाराणामपि देवदत्तसंबन्धिपटादिगतानामपि 'शुक्लादिगुणानाम्' इति शेषः, 'देवदत्तस्यैते शुक्लादिगुणाः' इति व्यपदेशाभावेऽपि ननु तस्य तत्स्वामित्वमनिवारितमेव । कुतः ? इत्याह- भोगभावादिति, निजपटादिगतशुक्लादिगुणानां देवदत्तेन भुज्यमानत्वादित्यर्थः । केषां यथा कस्य स्वामित्वम् ? इत्याह- यथा स्वगुणानां रूपादीनां देवदत्तस्य स्वामित्वम् । ततः पूजके स्थितस्यापि नमस्कारस्य यदि पूज्यः स्वामी भवेत् तदा को दोषः ? इति प्रकृतम् ॥ २८८७ ।। ऋजुसूत्रः पाद- तथापि पूज्यस्य नमस्कार इति न मन्यामहे । कुतः ? इत्याह-- ऐवं पि न सो पुज्जस्स तप्फलाभावओ परधणं व । जुत्तो फलभावाओ सधणं पिव पूजयंतस्स ॥२८८८॥
एवमपि न स नमस्कारः पूज्यस्य युक्तः, तत्फलस्य स्वर्गादेरभावात् , परधनवदिति । युक्तः पुनरसौ पूजकस्य, स्वर्गादेः | फलस्य सद्भावात् , स्वधनवदिति ॥ २८८८ ।।
पुनरपि नैगमादिनयमतमाशङ्कय ऋजुमूत्रः परिहरनाह-- नैणु पुज्जस्सेव फलं दीसइ पूजा न पूजयंतस्स । नाणुवजीवित्तणओ तं तस्स फलं जहा नभसो ॥२८८९॥
, अखेदं व्यपदेशो भवेद् मब्वे न तु गुणे युक्तः । पटकस्य शुक्लभावो भण्यते न हि देवदत्तस्य ॥ २८८६ ॥ २ व्यपदेशाभावेऽपि ननु स्वामित्वमनिवारितमेव । अन्याधाराणामपि खलु स्वगुणानामिष भोगभावात् ॥ २८८७ ॥ ३ एवमपि न स पूज्यस्य तत्फलाभावतः परधनमिव । युक्तः फलभावात् खधनमिव पूजयतः ॥ २८८८ ॥ ४ ननु पूज्य येव फलं दृश्यते पूजा न पूजयतः । नानुपजीवित्वतस्तन् तस्य फलं यथा नभसः ॥ २८८९ ॥
W
atchudhi
855
११४०॥
Jan
Only
a
For Personal and
Internation
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202