Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१०७७
प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चतुर्थे च प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः संभवति, पूर्वप्रतिपवस्तु विद्यत एव । बाह्यद्वीप-समुद्रेषु तु कालरहितेषु त्रयाणां सामायिकानां प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चरणस्यापि बृहद्वात्तिः। नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नः संभवति ॥ इति नियुक्तिगाथार्थः ॥ २७०८ ॥
अथ भाष्यम्तैइयाइसु तिसु ओसप्पिणीए उस्सप्पिणीए दोसुं तु । नोउस्सप्पुसप्पिणिकाले तिसु सम्म-सुत्ताई ॥२७०९॥
पलिभागम्मि चउत्थे चउबिहं चरणवज्जियमकाले । चरणं पि हुज्ज गमणे सव्वं सव्वत्थ साहरणे ॥२७१०॥
व्याख्या- 'तइयाइसु तिसु ओसप्पिणीए त्ति' अवसर्पिण्यां तृतीयादिषु त्रिषु कालेषु सुषमदुःषमादिषु त्रिध्वरकेवित्यर्थः 'सर्वविरति-देशविरतिसामायिकयोः प्रतिपत्ता लभ्यते' इत्यध्याहारः। पूर्वप्रतिपन्नस्त्विह चतुर्णामस्त्येव । एवमुत्तरत्रापि पूर्वप्रतिपन्नो यथासंभवमभ्यूह्य वक्तव्य इति । 'उस्सप्पिणीए दोसु ति' उत्सर्पिण्यां पुनयोर्दुःषमसुषमा-सुषमदुःषमालक्षणयोः कालविशेषयोस्तत्मतिपत्ता प्राप्यते । 'नो इत्यादि' इह देवकुरू-त्तरकुरुषु सुषमसुषमाप्रतिभागः, हरिवर्ष-रम्यकेषु सुषमाप्रतिभागः, हैमवतै-रण्यवतेषु सुषमदुःषमाप्रतिभागः, पञ्चसु महाविदेहेषु दुःषमसुषमाप्रतिभागः । इह चतुर्वपि स्थानेपृत्सर्पिण्य-वसर्पिण्यभावाद् नोउत्सर्पिण्यवसर्पिणीकालोऽयमभिधीयते, यथाक्रमं च सुषमसुषमादिभिः कालविशेषैः सह प्रतिभागस्य सादृश्यस्य विद्यमानत्वाच्चत्वारः सुषमसुपमादयः प्रतिभागा एते भण्यन्ते । तदस्मिन् प्रतिभागचतुष्टयलक्षणे नोउत्सर्पिण्यवसर्पिणीकाले चिन्त्यमाने 'तिसु त्ति' आयेषु सुषमसुषमाप्रतिभागादिषु त्रिषु प्रतिभागेषु द्वे सम्यक्त्व-श्रुतसामायिके जीवः प्रतिपद्यते । 'पलिभागम्मि चउत्थे चउब्विहं ति' महाविदेहेषु चतुर्थे दुःपमसुषमाप्रतिभागे चतुर्विधमपि सामायिक प्रतिपद्यते । 'चरणवज्जियमकाले त्ति' अकाले कालाभावे बाह्यद्वीप-समुद्रेषु चरणवर्जितमाचं सामायिकत्रयं मत्स्यादयः प्रतिपद्यन्ते । 'चरणं वि हुज गमणे त्ति' नन्दीश्वरादौ विद्याचारणादीनां गमने चरणमपि पूर्वप्रतिपन्नं सर्वविरतिसामायिकमपि भवेदित्यर्थः । 'सवं सम्वत्थ साहरणे ति देवादिना तु संहरणं प्रतीत्य सर्वं चतुर्विधर्मपि सामायिकं सर्वत्र निःशेषेऽपि काले प्राप्यते ॥ इति गाथाद्वयार्थः । गतं कालद्वारम् ॥ २७०९ ॥ २७१०॥
SE१०७७|| तृतीयादिषु त्रिववसर्पिण्यामुत्सर्पिण्या योस्तु । नोउत्सर्पिण्यवसर्पिणीकाले त्रिषु सम्यक्त्वश्रुते ॥ २७.५ ॥ प्रतिभागे चतुर्थे चतुर्विध चरणवर्जितमकाले । चरणमपि भवेद् गमने सर्व सर्वग्न संहरणे ॥ २७१० ॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202