Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११०८ ॥
Join Educator Interna
poooooooooc
अविवरीय अविवज्जओ सुदिट्ठि त्ति सोहणा दिट्ठी । सम्मत्तनिरुत्ताइं वच्चाणीहेबमाईणि ॥२७९०|| तिस्रोऽपि गतार्थाः, नवरं 'तच ति' तथ्याऽविपरीतेति । 'सम्भावय त्ति' सद्भाव एवं सद्भावतेति स्वार्थिकप्रत्ययोपादानात् सद्भाव एवेह प्रत्येतव्यः । स च कः ? इत्याह- जिनाभिहितं प्रवचनम्, दर्शनं तु तद्ग्राहः 'इदमेव प्रमाणम्' इत्यादिरूपेण तदुपलम्भ इत्यर्थः ।। २७८८ ।। २७८९ ।। २७९० ।।
अथ शेषयोः श्रुत- देशविरतिसामायिकयोर्निरुक्तिव्याख्यानातिदेशमाह
ऐमेव सेससामाइयाण सव्वपरियायवयणाणं । वच्चाइं निरुताई निरुत्तसद्दत्थमग्गेण ॥ २७९१ ॥ सुगमा ।। २७९१ ॥
'सामाइयं समइयं' इत्यादिचारित्रनिरुक्तेस्तु व्याख्यानं साक्षादेवाह
रोग-दोसविरहिओ समो त्ति, अयणं आउत्तिगमणं ति । समयागमो समाओ स एव सामाइयं होइ ॥ २७९२॥ सम्पमओ समउत्तिय सम्मं गमणं ति सव्वभूएसु । सो जस्स तं समइयं जम्मि य भेओवयारेण ॥२७९३ || रागाइरहो सम्मं वयणं वाओऽभिहाणमुत्तिति । रागाइरहियवाओ सम्मावाओ ति सामइयं || २७९४॥ अप्पक्खरं समासो अहवाऽऽसोऽसण महासणं सव्वा । सम्मं समस्स वासो होइ समासोत्ति सामइयं ॥ २७९५|| संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोदसपुव्वत्थपिंडोति || २७९६ ||
३ गाथा २७८७ ।
१ अविपरीतमविपर्ययः सुदृष्टिरिति शोभना दृष्टिः । सम्यक्त्वनिरुक्तानि वाच्यानहेवमादीनि ॥। २७९० ॥ २ एवमेव शेषसामायिकानां सर्वपर्ययवचनानाम् । वाच्यानि निरुक्तानि निरुक्तशब्दार्थमार्गणः। २७९१ ॥ ४ राग-द्वेषविरहितः सम इति, अयनमाय इति गमनमिति । समतागमः समायः स एव सामायिकं भवति ।। २७९२ ॥ सम्यगयः समय इति च सम्यग् गमनमिति सर्वभूतेषु स यस्य तत् सामयिकं यस्मिंश्र भेदोपचारेण ॥। २७९३ ।। रागादिरहः सम्यग् वदनं वादोऽभिधानमुक्तिरिति । रागादिरहितवादः सम्यग्वाद इति सामायिकम् ॥ २७९४ ॥ अल्पाक्षरं समासोऽथवाऽऽसोऽसनं महासनं सद् वा । सम्यक् समस्य वाऽऽसो भवति समास इति सामायिकम् ।। २७९५ ॥ संक्षेपणं संक्षेपः स यत् स्तोकाक्षरं महार्थं च सामायिकं संक्षेपश्चतुर्दश पूर्वार्धपिण्ड इति । २७९६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। ११०८ ।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202