Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ॥११२०॥
दर्शनपरार्थत्वादीनि शब्दस्य नित्यत्वसाधनानि यान्युक्तानि तानि न्यायमार्गानुसारिभिः स्वयमेवाभ्यूह्य यथासंभवमसिद्धतादिदोषदुष्टानि वाच्यानि; तथाहि- दर्शनपरार्थत्वादित्यसिद्धो हेतुः, स्वावबोधार्थमपि कचिच्छब्दप्रयोगदर्शनात् । तथाऽनैकान्तिकश्च, विपर्यये बाधकप्रमाणाभावात् । विरुद्धो वा, प्रयोगानन्तरमेव विशरारुत्वदर्शनात् कृतकत्वाद् वा शब्देऽनित्यत्वस्यैव दर्शनात् । इत्यादि| दूषणानि सर्वत्राभ्यूद्ध वक्तव्यानि । तथा, पक्षो-दाहरणदोषाश्च वाच्याः, वयं तु साक्षाद् न ब्रूमः, ग्रन्थविस्तरभयात् । तत्र प्रत्यक्षादिबाधितः पक्षः, साध्यसाधनविकलमुदाहरणमित्यादिदोषाः स्वयमेव द्रष्टव्या इति ॥ २८२४ ।।
तदेवं नैगमोक्तं दूषयित्वा स्वपक्षसिद्ध्यर्थं शेषनयाः माहुः
धणिरुप्पाई इंदियगज्झचाओ पयत्तजत्ताओ। पुग्गलसंभूईओ पच्चयभेए य भेयाओ ॥ २८२५ ॥
उप्पाइ नाणमिढं निमित्तसब्भावओ जहा कुंभो । तह सद्द-कायकिरिया तस्संजोगोय जोऽभिमओ॥२८२६॥ व्याख्या- उत्पद्यत इत्युत्पादी ध्वनिरिति प्रतिज्ञा, इन्द्रियग्राह्यत्वात् , घटवदिति । तथा, प्रयत्नाजायत इति प्रयत्नजस्तद्भावः प्रयत्नजत्वं तस्मात् प्रयत्नजत्वात् । तथा, पुद्गलेभ्यः संभूतेः । तथा, ताल्वादिप्रत्ययभेदभेदित्वादुत्पादी शब्दो घटवत्' इति सर्वत्र द्रष्टव्यम् । यश्चोत्पादी स विनाशित्वादनित्य इति सिद्धमेवेति । तथा, उत्पादि ज्ञानं नमस्कारज्ञानमिष्टमिति प्रतिज्ञा । निमित्तसद्भावादिति हेतुः, जिनादिविषयाज्जायमानत्वादित्यर्थः । यथा कुम्भ इति दृष्टान्तः। न केवलं ज्ञानं तथा, शब्द-शिरोनमनादिका कायक्रिया, तेषां च ज्ञानादीनां यो द्विकादिसंयोगो नित्यत्वेनाभिमतः परस्य, एतत् सर्वमुत्पादि, निजनिजनिमित्ताज्जायमानत्वात् , यथा कुम्भः । ततो ज्ञानाद्यात्मको नमस्कार उत्पन्न इति सिद्धम् । तदेवं 'संसाणं उप्पण्णो' इति व्याख्यातम् ।।२८२६।।
'जइ कत्तो तिविहसामित्ता' इत्येतद् व्याचिख्यासुराह
उप्पत्तिमओऽवस्सं निमित्तमस्स उ नयत्तियं तिविह। इच्छइ निमित्तमेत्ती जमण्णहा नत्थि संभूई॥२८२७॥ यदि नामोत्पन्नो नमस्कारस्ततः किम् ? । अत्रोच्यते- उत्पत्तिमतश्च वस्तुनोऽश्यं निमित्तम् 'अस्ति' इति क्रियाध्याहार:
१ ध्वनिरुत्पादीन्द्रियग्राह्यत्वात् प्रयत्नजत्वात् । पुद्गलसंभूतितः प्रत्ययभेदे च भेदात् ॥ २८२५ ॥
उत्पादि ज्ञानमिष्टं निमित्तसद्भावतो यथा कुम्भः । तथा शब्द-कायक्रिये तत्संयोगश्च योऽभिमतः ॥ २८२६ ॥ २ गाथा २८०६ । ३ उत्पत्तिमतोऽवश्य निमित्तमस्य तु नयत्रिकं त्रिविधम् । इच्छति निमित्तमेतस्माद् यदन्यथा नास्ति संभूतिः ॥ २८२८॥
॥११२०॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202