Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
9appbpbs
केवलममूर्तस्वात् सर्वदा सदपि तत् केवलिनं विहाय न कोऽपि लक्षयति । एवं नमस्कारोऽपि । इत्यतः सर्वदैव सच्चादसावादिनैगमाविशेषा० भिप्रायेणानुत्पन्न उच्यत इति ।। २८०८ ।। २८०९ ॥
॥१११४ ॥
Jain Education inte
"सेसाणं उप्पण्णी' इत्येतद् व्याचिख्यासुराह—
समयं नत्थितओsप्पाय -विणासओ खपुष्कं व । जमिहत्थि तदुप्पाय व्वय धुवधम्मं जहा कुंभो ॥२८१० ॥ शेषाणां विशेषवादिनयानामेतद्मतम् तकोऽसौ पराभिमतो नमस्कारो नास्तीति प्रतिज्ञा । अनुत्पाद- विनाशात्- उत्पाद-वि नाशाभावादिति हेतुः । खपुष्पवदिति दृष्टान्तः । इह यदस्ति तत् सर्वमुत्पाद-व्यय-ध्रुवर्धमकम्, यथा कुम्भः यस्य पुनरुत्पादादयो न सन्ति तत् सदपि न भवति, यथा खरविषाणम्, उत्पाद - विनाशाशून्यश्च परैर्नमस्कारोऽभ्युपगम्यते । ततो नास्त्यावपि ॥ २८१०|| • यदुक्तम्- आवरणात् सतोऽप्यस्याग्रहणम्, तत्राह -
आवरणाद्रगहणं नाभावाउ ति तत्थ को हेऊ ? | भत्ती य नमोक्कारो कहमत्थि य सा न य ग्गहणं ? ॥२८११।
नन्वावरणाज्ज्ञानावरणोदयात् सन्नपि नमस्कारः सर्वेण न गृह्यते, न पुनरभावादित्यत्र को हेतुः किं नियामकम् - न किञ्चिदित्यर्थः । अभावादेवायं सर्वेण सर्वदा न गृह्यते, न पुनरावरणोदयादिति शेषनयाभिप्रायः । किञ्च तीर्थकरादिषु भक्तिर्नमस्कारोऽभिधीयते सा च सर्वदास्ति, न च मिथ्यादृष्टयवस्थायां गृह्यत इति परस्परव्याहतमिदम् । तस्मादुत्पन्नोऽसौ गृह्यते, अनुत्पन्नस्तु न गृह्यते, इत्येतदेव सुन्दरम् किमावरणादिकल्पनया ? इत्यभिप्रायः ।। २८११ ।।
अथाद्यनैगमनयमतमाशङ्कय परिहरन्नाह
अह परसंतो त्ति तओ संतो, किं नाम कस्स नासंतं ? । अहणाइव्ववएसो नेवं न य परधणाफलया ॥ २८१२ ॥
अथैवं ब्रूपे - 'पर संतो ति तओ संतो त्ति' परसंताने सर्वदैवास्ति नमस्कारः, नानाजीवेषु तस्य सर्वकालमव्यवच्छेदात् । योऽयमत्र नोपलभ्यते तत्राप्यसौ 'संतो त्ति' सन्नुच्यते । अत्रोत्तरमाह- 'किं नाम कस्स नासंतं ति' यदि धन्यसंतानवर्त्यपि वस्त्वन्यस्य
१ गाथा २८०६ । २ शेषमतं नास्ति सकोऽनुत्पाद- विनाशतः खपुष्पमिव । यदिहास्ति तदुत्पाद-व्यय-ध्रुवधर्म यथा कुम्भः ॥ २८१० ॥
३ आवरणादग्रहणं नाभावादिति तत्र को हेतुः ? भक्तिश्च नमस्कारः कथमस्ति च सा न च ग्रहणम् १ ॥ २८११ ॥ अथ परसन्निति सकः सन् किं नाम कस्य नासत् ? अथनादिव्यपदेशो नैवं न च परधनाफलता ॥ २८१२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
।। १११४ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202