Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१११७||
महासका
दरिसणपरत्थयाओ अइंदियत्थत्तओऽणवत्थाओ। संबंधनिच्चयाओ सदावत्थाणमणुमेअं॥ २८१८ ॥
इह शब्दस्यावस्थानं सदावस्थितत्वं नित्यत्वमनुमेयं साध्यम् । 'दरिसणपरत्थयाउ त्ति' दर्शनं प्रकटनं शब्दस्योच्चारणंबह व्यापारणं प्रयोग इति यावत् , तस्य दर्शनस्य शब्दप्रयोगस्य परार्थत्वं परप्रत्यायकत्वं तस्माद् दर्शनपरार्थत्वादिति हेतुः । इदमुक्तं भवति- न खलु बक्तृभिः शब्दोत्पादनमात्रार्थमेव शब्दप्रयोगः क्रियते, किन्तु परार्थत्वात् परमत्यायननिमित्तत्वादिति; यच्च परार्थ व्यापार्यते तत् तद्वयापारकालात् मागप्यस्ति, यथा वृक्षादिच्छेदनक्रियानिमित्तं व्यापार्यमाणः कुठारश्छेदनक्रियाव्यापारकालात् प्रागप्यस्ति । ततः शब्दः सदावस्थितत्वाद् नित्यः सिद्धः।
___ अत्रैव द्वितीयं हेतुमाह- 'अइंदियत्थत्तउ त्ति' अतीन्द्रिया मेरु-स्वर्गादयोऽर्था अभिधेयत्वेन यस्यासावतीन्द्रियार्थस्तद्भावोऽतीन्द्रियार्थत्वम्, तस्मादतीन्द्रियार्थत्वाद् नित्यः शब्दः, केवलज्ञानवत् । इदमुक्तं भवति- य इन्द्रियग्राह्या घटादयोऽर्थास्तेषु संकेतवशात् कृतक एव किल वाच्यवाचकत्वसंबन्धः, अतस्तस्मात् शब्दस्य नित्यत्वं न सिध्यति; ये त्वतीन्द्रिया मेरु-स्वर्गादयोऽर्थास्तेपामतीन्द्रियत्वेनैव किल संकेतः कर्तुं न शक्यते, अतोऽनादिकार्यसंसिद्धोऽकृतक एवं शब्दस्य तेषु वाच्यवाचकत्वसंबन्धः । अतोऽतीन्द्रियार्थैः सहानादिकालसंसिद्धादकृतकत्वेन नित्याद् वाच्यवाचकभावसंबन्धात् सिद्धं किल शब्दस्य नित्यत्वम् । न हि स्वयमनित्यस्यानादिकालसंसिद्धैर्नित्यैर्मेवादिभिरथैः सह वाच्यवाचकभावसंबन्धः सिध्यतीति भावः । तर्हि घटादिवाचकशब्दानां कथं नित्यत्वं सिध्यति' इति चेत् । उच्यते-मे,दिवाचकशब्दानां नित्यत्वे सिद्धे तेषामपि तत् साध्यते तद्यथा-नित्या घटादिवाचकशब्दाः, शब्दत्वात् , मेर्वादिशब्दवदिति ।
अत्रैव तृतीयहेतुमाह- 'अणवत्थाउ त्ति' अयं च विपर्यये बाधक एव हेतुः । मूलहेतुस्त्वित्थं द्रष्टव्यः- नित्याः सर्वेऽपि घटादिवाचकशब्दाः, अनादिकालात् तद्वाचकत्वेन तेषां सिद्धत्वात् , इह यदनादिकालसिद्धं तद् नित्यं दृष्टम् , यथा चन्द्रा-ऽर्कविमानादयः, अनादिकालसिद्धाश्च घटादिवाचकशब्दाः, तस्माद् नित्या इति । ननु सांकेतिका एव घटादिवाचकशब्दास्ततोऽसिद्धममीषामनादिकालसिद्धत्वमिति चेत् । तदयुक्तम् , संकेतस्य कर्तुमशक्यत्वात् । कुतः ? इत्याह- अनवस्थातः, अनवस्थाप्रसङ्गोऽत्र बाधक प्रमाणमित्यर्थः, तथाहि- येन शब्देन संकेतः क्रियते, तत्रापि संकेतकारक शब्दान्तरमपेक्षणीयम् , तत्राप्यन्यत् , पुनस्तत्राप्यपरम् ,
। दर्शनपराधतातोऽतीन्द्रियार्थत्वतोऽनवस्थातः । संबन्धनित्यतातः शब्दावस्थानमनुमेयम् ॥ २८१८ ॥
Jan E
inema
For Personal and
Use Only
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202