Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 118
________________ विशेषा बृहदत्तिः । किञ्च, हि नमोक्कारो णाणं सहो व कायकिरिया वा। अहवा तस्संजोगो न सम्बहा सो अणप्पत्ती ॥२८१५ नमस्कारो हि ज्ञान वा भवेत् , 'नमो अरिहंताणं' इत्यादिशब्दो वा, शिरोनमन-करकुड्मलमीलन-विवक्षितावयवसकोचनादिलक्षणा कायाक्रिया वा, द्विकादिको वा ज्ञानादिसंयोगो भवेदिति चत्वारः पक्षाः । किश्चातः? इत्याह- 'न सव्वहा सो अणुपत्ति त्ति' सर्वथा सर्वैरपि प्रकारै यमनुत्पत्तिर्नानुत्पन्नो घटत इत्यर्थः, ज्ञानादीनां चतुर्णामप्युत्पादादिधर्मकत्वादिति ॥२८१५॥ अथ नैगमः पाह- ननु ज्ञानादीनामुत्पादादिधर्मकत्वमसिद्धम् , नित्यत्वात् , आकाशवत् । तत्र ज्ञानस्य तावद् नित्यत्वं साधयन्नाह नेणु जीवाओऽणन्नं नाणं, णिच्चो य सो तओ तं पि। निच्चुग्घाडो य सुए जमक्खराणंतभागो त्ति ॥२८१६॥ ___अहवा अरूवगुणओ नाणं निच्चं नहावगाहो व्व । लयण-प्पयासपरिणामओ य सव्वं जहा अणवो ॥२८१७॥ व्याख्या-- ननु जीवादनन्यदभिन्नं ज्ञानम् , नित्यश्चासौ जीवः , ततस्तदव्यतिरेकात् तदपि 'नित्यम्' इति शेषः । ततो नोत्पादादिधर्मकं ज्ञानम् , नित्यत्वात् , नभोवदिति भावः । एवमुत्तरत्रापि भावार्थो वक्तव्यः। किञ्च, “सबजीवाणं पि य गं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति वचनाद् न क्षरति न विनश्यतीत्यक्षरं केवलज्ञानं, तस्यानन्तभागो नित्योद्घाटो नित्यावस्थितोऽनावृत एव सर्वदा तिष्ठतीति यद् यस्मात् श्रुतेऽभिहितम् , तस्माच्च नित्यं ज्ञानम् , नित्यानावृतत्वात् , नभोवदिति । अथवा, नित्यं ज्ञानम् , अरूपद्रव्यगुणत्वात् , यथा नभोव्यस्यावगाहगुणः । अथवा, सर्वमपि ज्ञान-शब्दादिकं नित्यम् , लयनप्रकाशपरिणामत्वात् , तिरोभावा-ऽऽविर्भावधर्मकत्वादित्यर्थः, यथा परमाणव इति ॥ २८१६ ।। २८१७ ॥ ____ अथ विशेषतोऽपि शब्दस्य नित्यत्वं साधयन्नाह . भवेद् नमस्कारो ज्ञान शब्दो वा कायक्रिया वा । अथवा तत्संयोगो न सर्वथा सोऽनुत्पत्तिः ॥ २८१५ ॥२ नमोऽईद्भ्यः । ३ ननु जीवादनन्यज्ज्ञानं नित्यश्च स ततस्तदपि । नित्योद्घाटश्च श्रुते यदक्षरानन्तभाग इति ॥ २०१६ ।। __अथवाऽरूपगुणतो ज्ञान नित्य नभोवगाह इव । लयन प्रकाशपरिणामता सबै यथाऽणवः ।। २८१७॥ ४ सर्वजीवानामपि चाक्षरस्थानन्तभागो निस्योद्घाटितः । १९१६॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202