Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 90
________________ विशेषा० ॥१०८८॥ Jain Educatora Internat यद् यस्मादन्तरकरणे मिथ्यात्वस्यानुदयस्तेन तस्माद् न हीयते तस्य परिणामः, हानिकारणाभावात् । यस्मात् पुनः सत्तागतं मिथ्यात्वमुपशान्तं विष्कम्भितोदयमपनीतमिध्यास्वभावं च तेनास्य परिणामो न वर्धते । यथा हि वनदवो दाह्याभावाद् न वर्धते किन्तु विध्यायति, इत्येवं वेद्यस्य मिथ्यात्वस्याभावात् तत्क्षपणायानिवृत्तिकरणवद् नोपशमिकसम्यग्दृष्टेः परिणामो वर्धते, किन्त्ववस्थित एवास्ते, अतोऽवस्थितपरिणामत्वमिति ।। २७३६ ।। 'ओरालिए चक्क ' इत्यादेर्व्याख्यानमाह - दुगपडित्ती उब्वियम्मि सव्वाइं पुव्त्रपडिवन्नो । देसव्वयवज्जाई आहाराईसु तीसुं तु ॥ २७३७ ॥ उक्तार्था, नवरमाहारकशरीरे देशविरतिवर्जसामायिकत्रयं पूर्वप्रतिपन्नमवाप्यते, चतुर्दश पूर्वविदो देशविरतेरभावात् शेषाणां तु पूर्वप्रतिपन्नत्वेन प्रतिपत्तेरसंभवादिति । तैजस-कार्मणयोस्तु केवलिसमुद्वाते चतुर्थ- पञ्चम- तृतीयसमयेषु सम्यक्त्व चारित्रसामायिकस्य, विग्रहगतौ तु सम्यक्त्व- श्रुतयोः पूर्वप्रतिपन्नः प्राप्यते ।। इति गाथासप्तकार्थः ॥ २७३७ ॥ अथ संस्थानादिद्वारत्रयमाह - सेव्वसु वि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्कोसजहन्नं वज्जिऊण माणे लभे मणुओ ॥ २७३८ ॥ संस्थितिः संस्थानमाकारविशेषलक्षणं, तच्च 'समचउरसे निग्गोहमंडले' इत्यादिभेदात् षोढा । तत्र सर्वेष्वपि संस्थानेषु लभते प्रतिपद्यते चत्वार्यपि सामायिकानि, 'प्राक् प्रतिपन्नोऽप्यस्ति' इत्यध्याहारः । 'एमेव सव्वसंघयणे त्ति' संहतिः संहननमस्थिसंचयविशेषः, तानि च वज्रर्षभनाराचादिभेदात् षड् भवन्ति । एतेषु च यथा संस्थानेष्वेवमेव निरवशेषो विचारः कर्तव्यः, पूर्वप्रतिपन्नानि प्रतिपद्यमानानि चैतेष्वपि चत्वारि लभ्यन्त इत्यर्थः । 'उक्कोसेत्यादि' मीयते इति मानं शरीरस्य प्रमाणमवगाहनेत्यर्थः । तत्र मनुष्यस्योत्कृष्टमानं त्रीणि गव्यूतानि, जघन्यं त्वङ्गुलासंख्येयभागः, एतदुत्कृष्टं जघन्यं च मानं वर्जयित्वा मध्यमशरीरमाने वर्तमानो मनुष्यो लभते प्रतिपद्यते ' चत्वार्यपि सामायिकानि' इति प्रक्रमाद् गम्यते । पूर्वप्रतिपन्नस्त्वस्त्येव । जघन्यावगाहस्तु गर्भजमनुष्यः सम्यक्त्व- श्रुतयोः पूर्वप्रतिपन्नः संभवति, न तु प्रतिपद्यमानकः । उत्कृष्टावगाहनस्तु त्रिगव्यूतः सम्यक्त्व श्रुतयोर्द्विधाऽप्यस्ति । नारक देवा अपि जघ १] द्विप्रतिपत्तिक्रिये सर्वाणि पूर्वप्रतिपन्नः । देशव्रतवजीम्याहारकादिषु त्रिषु तु ॥ २७३७ ॥ २ सर्वेष्वपि संस्थानेषु लभत एवमेव सर्वसंहनने । उत्कर्ष जघन्ये वर्जयित्वा माने लभते मनुजः ॥ २७३८ ॥ ३ समचतुरस्र न्यग्राधमण्डलम् । For Personal and Private Use Only बृहद्वत्तिः । ॥१०८८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202