Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 102
________________ विशेषा० ॥११००॥ Jain Education Intern संवट्टियचउरस्सीकयस्स लोगस्स सत्त रज्जूओ । सेढी, तदसंखिज्जइभागो समए सुयं लहइ || २७६७॥ उक्तार्था ।। २७६७ ॥ 'सुयपडिवण्णा संपर परस्स' इत्यादेर्व्याख्यानमाह ससेढी सेढीगुणा परं तदसंखभागसेढीणं । संखाईयाण परसरासिमाणा सुयपवन्ना ॥ २७६८ ॥ इयमपि गतार्था, नवरं श्रेणिः श्रेण्या गुणिता प्रतरो मन्तव्यः ।। २७६८ ।। 'सम्मत्त - देसविरया पछियस्स' इत्याद्युक्तम्, तत्र सम्यक्त्वप्रतिपद्यानकादीनां संख्यातीतत्वस्य तुल्यत्वादल्पबहुत्वं पूर्व न विज्ञातम्, तद् भाष्यकारः प्राह सैइ संखाईयते थोवा देसविरया दुविहं पि । तदसंखगुणा सम्मदिट्ठी तत्तो य सुयसहिया || २७६९ ॥ मीसे पवज्जमाणा सुयरस सेसपडिवन्नएहिंतो । संखाईयगुण च्चिय तदसंखगुणा सुयपवन्ना ॥२७७०॥ व्याख्या - सम्यक्त्व - देशविरतानामुभयेषामपि प्रतिपद्यमानकानां पल्योपमासंख्येयभागवर्तित्वेन संख्यातीतत्वेऽसंख्येयत्वे तुल्येऽपि सति द्वयोरप्यनयो राज्योः स्तोका देशविरताः प्रतिपद्यमानकाः, सम्यग्दृष्टयः प्रतिपद्यमान कास्तेभ्योऽसंख्येयगुणाः, तेभ्यश्च प्रतिपद्यमान सम्यग्दृष्टिभ्यः श्रुतसहिताः सामान्यश्रुतप्रतिपद्यमानका असंख्येयगुणाः । मिथे मिलिते समुदितेऽपीत्यर्थः, सम्यग्दृष्टि- देशविरतराशिद्वयेऽवध व्यवस्थापिते सामान्यश्रुतस्य ये प्रतिपद्यमानकास्ते, शेषेभ्यः सम्यग्दृष्टि- देशविरतेभ्यो मिलितेभ्यः प्रतिपन्नकेभ्यः पूर्वप्रतिपन्नेभ्य इति भावः 'संखाईयगुण थिय ति' संख्यातीतगुणा एवासंख्यातगुणा एवेत्यर्थः । तदनेन श्रेणेरसंख्यात भागवृत्तित्वात् सामान्येन श्रुतप्रतिपद्यमानकानां प्राचुर्ये सूचितम् । एवं नाम ते सामान्यश्रुतप्रतिपद्यमानका बहवो येन शेषेभ्यः समुदितस १ संवर्तितचतुरस्त्रीकृतस्य लोकस्य सप्त रज्ज्वः । श्रेणी, तदसंख्येयभागः समये श्रुतं लभते ।। २७६७ || २ गाथा २७६६ । ३ सा श्रेणिः श्रेणिगुणा प्रतरं तदसंख्यभागश्रेणीनाम् । संख्यातीतानां प्रदेशराशिमाना श्रुतप्रपन्ना ।। २७६८ ।। ४ गाथा २७६४ ५ सति संख्यातीतत्वे स्तोका देशविरता द्वयोरपि । तदसंख्यगुणाः सम्यग्दृष्टयस्ततश्च श्रुतसहिताः ।। २७६९ ।। मिश्र प्रपचमानाः श्रुतस्य शेषप्रतिपन्नकेभ्यः । संख्यातीतगुणा एव तदसंख्यगुणाः श्रुतप्रपन्नाः ॥ २७७० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥११००॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202