Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 39
________________ विशेषा० ॥१०३७॥ Jain Educator Interna पेरिसुद्ध जुण्ण कुच्छिय थोवाऽनिययन्नभोगभोगेहिं । मुणओ मुच्छाराहिया संतेहिं अचेलया होंति ॥ २५९९ ॥ मुनयः साधवो मूर्च्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति । कथंभूतैलैः ? इत्याह- 'परिसुद्ध ति' लुप्तविभक्तिदर्शनात् परिशुद्धैरेषणीयैः, तथा जीर्णैर्बहुदिवसैः कुत्सितैरसारैः स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छैर्वा 'अनिययन्नभोग भोगे हिं ति' अनियतमोगेन कादाचित्कासेवनेन भोगः परिभोगो येषां तानि तथा तैः । एवंभूतैवेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यते । तथा, 'अन्नभोगभोगेहिं ति' एवमपि योज्यते । ततश्च लोकरूढप्रकारान्यप्रकारेण भोग आसेवनम् प्रकारलक्षणस्य मध्यपदस्य लोपात, अन्यभोगस्तेनान्यभोगेन भोगः परिभोगो येषां तानि तथा तैरप्येवंभूतैवेलैरचेलकत्वं लोके प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य । साधोरपि कच्छाबन्धाभावात्, कूर्वराभ्यामग्रभाग एव चोलपट्टकस्य धरणात्, मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः । तदेवं 'परिसुद्ध- जुण्ण-कुच्छिय' - इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात् तेषु मूच्छीऽभावाच्च मुनयोऽचेलका व्यपदिश्यन्त इतीह तात्पर्यम् ।। २५९९ ।। आह- ननु चेलस्यान्यथा परिभोगेण किमचेलकत्वव्यपदेशः क्वापि दृष्टः ? इत्याशङ्कय तदुपदर्शनार्थमाह जेह जलमवगाहंतो बहुचेलो वि सिरवेहियकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेला वि ॥ २६०० ॥ गतार्था ।। २६०० ।। जीर्णादिभिरपि वस्त्रैरचेलकत्वं लोकरूढमेवेति भावयति— तैह थोव-जुन्न-कुच्छियचेलेहि वि भन्नए अचेलो ति । जह तर सालिय ! लहुं दो पोत्तिं नग्गिया मोति ॥ २६०१ ॥ इयमपि सुगमा, नवरं 'जह तरेत्यादि' दृष्टान्तः, यथेह कापि योषित् कटीवेष्टितजीर्णबहुच्छिदैकसाटिका कञ्चित् कोलिकं वदति, – 'त्वरस्व भोः शालिक ! शीघ्रो भूत्वा मदीयपोतीं शाटिकां निर्वाप्य ददस्व समर्पय, नग्निका वर्तेऽहम्' । तदिह सवस्त्रायामपि १ परिशुद्धः कुत्सितैः स्तोकेर नियतभोगभोगैः । मुनयो मूच्छांरहिताः सद्भिरचेलका भवन्ति ।। २५९९ ॥ २ यथा जलमवगाहमानो बहुचेलोऽपि शिरोवेष्टितकटिकः । भण्यते नरोऽवेलस्तथा मुनयः सचेला अपि ॥ २६०० ।। ३ तथा स्तोक- जीर्ण-कुसितव खैरपि भव्यतेऽचेल इति । यथा स्वरस्य शालिक ! लघु ददस्य शादिकां नग्निकाहमिति ॥ २६०१ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१०३७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202