Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 53
________________ जनमत विशेषा वृहद्वा ॥१०५१॥ एवं चारित्तमयं सम्बदव्वविसयं तह सुयं पि । देसे देसोवरई सम्मत्तं सव्वभावेसु ॥ २६४० ॥ व्याख्या- यद् यस्मात् त्रस-स्थावर-मूक्ष्म-स्थूलसर्वजीवपालनविषयं प्राणातिपातविरतिव्रतम्, तस्मात् प्रथमे व्रते सर्वजीवा विषय- स्वेन संगृहीताः । मिथ्या, अनृतम् , मृति पर्यायाः। मूर्छा, गृद्धिः, परिग्रह इत्येकार्थाः । उपरमणमुपरमो नियमः । अयं चौपरमशब्दः प्रत्येकमभिसंबध्यते । ततश्च मिथ्योपरमो मृषावादनियमो द्वितीयव्रतमित्यर्थः। मूझेपरमः परिग्रहनियमश्चरमव्रतमित्यर्थः । एतौ मिथ्योपरम-मूछोपरमौ द्वितीय-चरमव्रतविशेषौ सर्वद्रव्येषु विनियुक्तौ सर्वव्याणि प्रत्येकं तयोर्विषय इत्यर्थः । कथम् ? इति चेत् । उच्यतेशून्यवादे सर्वद्रव्यापलापेन, अन्यथा प्ररूपणेन वा मृषावादस्य सर्वद्रव्यविषयत्वात् , द्वितीयव्रतस्य च तन्निवृत्तिरूपत्वात् सर्वद्रव्यविषयता । पञ्चपव्रतस्यापि 'त्रिभुवनाधिपतिरहम्' 'सर्वमपि मदीयम्' इत्येवंभूतमूर्छानिवृत्तिरूपत्वात् सर्वद्रव्यविषयतेति। रूपेषुतिर्यग्मनुष्य-देवस्त्री-पण्डकादिलक्षणेषु मूर्तवस्तुपु, रूपसहगतेषु च स्तन-नयन-जघनादिषु विषये तत्सेवानिवृत्तिरूपत्वेन ब्रह्मवतं चतुर्थव्रतं प्रवतते, न पुनः सर्वद्रव्येषु । तृतीयं त्वदत्तादानव्रतं ग्रहणीय-धारणीयेषु मृर्तेषु ग्रहण-धारणयोग्येषु हिरण्यद्रविणादिपु विषये तदपहारनित्तिद्वारेण प्रवर्तते, न सर्वत्र । षष्ठमपि रात्रिभोजनविरमणवतं रात्रिभोजनविनिवृत्तिमात्रव्यापारपरतया न सर्व विषयम् । अतस्त्रयाणामप्येतेषां सर्वव्यैकदेशविषयतेति । एवमुक्तप्रकारेणेदं चारित्रसामायिक सामान्येन सर्वद्रव्यविषयं व्रतविभागविशेषविषयमवगन्तव्यम् । तथा, श्रुतसामायिकमपि "सर्वव्येष्वसर्वपर्यायेषु श्रुतम्" इतिवचनात् सर्वद्रव्यविषयमवसेयम् । देशोपरतिर्देशविरतिसामायिकं तु तद्रूपत्वादेव देशे सर्वद्रव्यैकदेशविषयमेव मन्तव्यम् । सम्यक्त्वसामायिकं तु यथावस्थितसमस्तवस्तुस्तोमश्रद्धानरूपत्वात् सर्वद्रव्यविषयमेव बोदव्यम् । अतस्त्रीण्यपि सामायिकानि प्रत्येक समुदितानि च सर्वद्रव्यविषयाणीति सिद्धम् । तत्सिद्धौ च सिद्धमिदम् - 'तं खलु पच्चक्खाणं आवाए सव्वदव्वाणं' इति ॥ २६३८ ।। २६३९ ।। २६४० ।। अथ परमतमाशङ्कय परिहरनाह*किं तं ति पत्थुए किं थ विसयचिंताए, भण्णइ तओ वि । सामाइयंगभावं जाइ जओतेण तग्गहणं॥२६४१॥ किं तत् सामायिकम् ?' इति ज्ञेयत्वेन प्रस्तुते किमत्र विषयचिन्तया ? इति प्रेर्ये भण्यते प्रतिविधीयते-तकोऽपि विषयः 1 एवं चारित्रमयं सर्वव्यविषयं तथा श्रुतमपि । देशे देशोपरतिः सम्यक्त्वं सर्वभावेषु ॥ २६४० ॥ २ गाथा २६३४ । ३ किं तदिति प्रस्तुते किमत्र विषयचिन्तया, भण्यते सकोऽपि । सामायिकाङ्गभावं याति यतस्तेन तन्महणम् ॥ २६५१ ॥ १०५१॥ Jain Educationa.Intern For Personal and Price Use Only www.jaintibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202