Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 49
________________ C एवं नैगमादिभिरुक्त ऋजुमूत्र-शब्दावाहतुः-- विशेषा० जइ तेहिं विणा णत्थि त्ति संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥२६२८॥ यदि 'ताभ्यां ज्ञान-दर्शनाभ्यां विना सर्वसंवररूपचारित्रलाभो नास्ति' इत्युच्यते भवता, 'तेण त्ति' तर्खेतावता हन्त ! 'ताई ति' ॥१०४७॥ ते ज्ञान-दर्शने तस्यैव सर्वसंबरचारित्रस्य कारणमिह युक्तमभिधातुम्, न तु सर्वसंवररूपचारित्रसाध्यस्य मोक्षस्य, तदनन्तरमात्रभावित्वात् , ज्ञान-दर्शनद्वयानन्तरमभूतत्वाचेति ॥ २६२८ ॥ पुनरपि पराभिप्रायमाशङ्कय परिहरन्नाह अह कारणोवगारि त्ति कारणं तेण कारणं सव्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥ २६२९ ॥ तह साहणभावेण वि देहाइ परंपराइबहुभेयं । निव्वाणकारणं ते नाणाइतियम्मि को नियमो ? ॥२६३०॥ अह पच्चासण्णतरं हेऊ नेयरमिहावगारिं पि । तो सव्वसंवरमयं चारित्तं चेव मोक्खपहो ॥ २६३१॥ । व्याख्या- अथ ब्रूषे- कारणस्य सर्वसंवरचारित्रस्योपकारिणी ज्ञान-दर्शने, इति ते तस्य कारणम् , 'तेण त्ति' तर्हि हन्त ! सर्वमपि भुवनं यतेनि-दर्शन-चारित्राणां कारणं प्रामोति, ज्ञेय-श्रद्धेयप्रवृत्ति निवृत्तिभावेन सर्वस्यापि भुवनस्य तदुपकारित्वादिति । न RO केवलं ज्ञेयादिभावेनोपकारमात्रात् तथा, साधनभावेनापि साधकतमत्वनापि देह-माता-पितृ-वस्त्र-पात्रा-ऽऽहार-भेषजादिक परम्परया बहुभेदं बहुप्रकारं निर्वाणस्य मोक्षस्य कारणं विद्यते । ततस्ते तव ज्ञानादित्रिके को नियमः ?- 'ज्ञान-दर्शन-चारित्राणि मोक्षमार्गः' इत्येवंभूतः को निश्चयः, अन्यस्यापि परम्परया देहादेवहुप्रकारस्य तत्कारणस्य विद्यमानत्वादिति । अथ बहुमकारकारणसंभवेऽपि यदेव प्रत्यासन्नतरं कारणं तदेव मोक्षस्य हेतुरिष्यते, न पुनरितरद् देहादिकमपि परम्परयोपकारकमपि तद्धेतुतयाऽभिधीयते, ततो ज्ञानादित्रयमेव मोक्षहेतुरिति नियमः । अत्रोच्यते- यदि हन्त ! प्रत्यासन्नतया यदुपकुरुते तदेव मोक्षकारणम् , न व्यवाहितम् , नानासाases यदि ताभ्यां विना नास्तीति संवरस्तेन ते तस्यैव । युक्तं कारणमिह न तु संवरसाध्यस्य मोक्षस्प ॥ २६२८ ।। २ अथ कारणोपकारिणी इति कारणं तेन कारणं सर्वम् । भुवनं ज्ञानादीनां यते यादिभावेन ॥ २६२९॥ तथा साधनभावनापि देहावि परम्परादिबहुभेदम् । निर्वाणकारगं ते ज्ञानादिनिके को नियमः? ॥२६३०॥ अध प्रत्यासनतर हेतुनेंतरविहोपकार्यपि । ततः सर्वसंवरमय चारित्रमेव मोक्षपथः ॥ २६३१ ।। JORS ॥१०४७॥ Jan Education Intemat For Personal and Price Use Only Emww.jaineibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202