Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 24
________________ विशेषा० ॥१०२२॥ त्वमुक्तं तदपि धर्मोपकरणेष्वपि मुर्छा न कर्तव्या, मृ भाव एव निष्परिग्रहत्वमवसेयम् , न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः । जिनेन्द्रा अपि न सर्वथैवाचेलकाः “सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं" इत्यादिवचनात् । तदेवं गुरुणा स्थविरैश्च वृहद्वात्तिः । यथोक्ताभिर्वक्ष्यमाणाभिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहादिकर्मोदयाद् न स्वाग्रहाद् निवृत्तोऽसौ, किन्तु चीवराणि परित्यज्य निर्गतः। ततश्च बहिरुद्याने व्यवस्थितस्यास्योत्तरा नाम भगिनी वन्दनार्थ गता। सा च त्यक्तचीवरं तं भ्रातरमालोक्य स्वयमपि चीवराणि त्यक्तवती । ततो भिक्षार्थ नगरमध्ये प्रविष्टा गणिकया दृष्टा । तत इत्थं विवस्त्रां बीभत्सामिमां दृष्टा 'मा लोकोऽस्मासु विरासीत्' इत्यनिच्छन्त्यपि तया वस्त्रं परिधापिताऽसौ । तत एष व्यतिकरोऽनया शिवभूतेनिवेदितः। ततोऽनेन 'विवस्त्रा योषिद् नितरां बीभत्सातिलज्जनीया च भवति' इति विचिन्त्य प्रोक्ताऽसौ- 'तिष्ठत्वित्थमपि, न त्यक्तव्यं त्वयैतद् वस्त्रम् । देवतया हि तवेदं मदत्तमिति' । ततः शिवभूतिना कौण्डिन्य-कोट्टवीरनामानौ द्वौ शिष्यौ दीक्षितौ । __गाथाक्षरार्थोऽपि किश्चिदुच्यते- 'कोटिन्नेत्यादि' कौण्डिन्यश्च कोट्टवीरश्चेति 'सर्वो द्वन्द्वो विभाषयकवद् भवति' इति वचनात् । कौण्डिन्य-कोट्टवीरम् , तस्मात् कौण्डिन्य-कोट्टवीरात् परम्परास्पर्शमाचार्य शिष्यसंबन्धलक्षणमधिकृत्योत्पन्ना संजाता 'बोटकदृष्टिः' इत्यध्याहारः । इत्येवं बोटिकाः समुत्पन्नाः ॥ २५५१ ॥ २५५२॥ अत्र भाष्यम्उवहिविभागं सोउं सिवभूई अजकण्हगुरुमूले । जिणकप्पियाइयाणं भणइ गुरुं कीस नेयाणि ? ॥२५५३॥ जिणकप्पोऽणुचरिजइनोच्छिन्नो त्ति भणिए पुणोभणइ। तदसत्तस्सोच्छिज्जउवुच्छिज्जइ किं समत्थस्स ? ॥२५५४॥ पुच्छस्स पुव्वमणापुच्छछिण्णकंबलकसायकलुसिओचेव।सो बेइ परिग्गहओ कसाय-मुच्छा-भयाईया॥२५५५॥ BeeGISTERBARSAROICER O १ सर्वेऽप्येकदृष्येण निर्गता जिनवराश्चतुर्विंशतिः । २ उपधिविभागं श्रुत्वा शिवभूतिरायकृष्णगुरुमूले। जिनकल्पिकादिकानां भणति गुरुं कस्माद् नेदानीम् ॥ २५५३ ॥ जिनकल्पोऽनुचर्यते नोच्छिन्न इति भणिते पुनर्भणति। तदशक्तस्योच्छिद्यतां व्युच्छिद्यते कथं समर्थस्य ? ॥ २५५४ ॥ पृष्टस्य पूर्वमनापृष्टच्छिनकम्बलकषायकलुषित एव । स ब्रवीति परिग्रहतः कषाय-मूळ-भयादिकाः ॥ २५५५ ॥ ॥१०२२॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202