________________
श्रीसप्तभङ्गीविंशिका-३ तु 'पर'धर्मः । सम्प्रति च यदि स भूमौ वर्तते, ततो भूमिस्थत्वमपि तस्य क्षेत्रापेक्षो 'स्व'धर्मः, वेदिकास्थत्वादिकं तु 'पर'धर्मः, उत्पत्तिक्षेत्रवत् स्थितिक्षेत्रस्यापि शिष्टैः व्यवह्रियमाणत्वात् । एवं गृहान्तवर्तित्वादिकमपि क्षेत्रापेक्षा धर्माः । अथ कालापेक्षा धर्मा विचार्यन्ते । तथाहि-शिशिर निष्पन्ने घटे शिशिरजत्वं कालापेक्षं 'स्व'रूपं, ग्रीष्मजत्वादिकन्तु 'पररूपम् । एवं अमुकमासजत्व-अमुकतिथिजत्वअमुकनक्षत्रजत्वादकिमपि ज्ञेयम् । तथा यद्यधुना ग्रीष्मकाले स वर्तते, तदा ग्रीष्मकालीनत्वमपि तस्य 'स्व'पर्यायः, वर्षाकालीनत्वादिकन्तु कालापेक्षः 'पर'पर्यायः, उत्पत्तिकालवत् स्थितिकालस्यापि शिष्टैः व्यवह्रियमाणत्वात् । अथ भावापेक्षा धर्माः । द्रव्य-क्षेत्र-कालापेक्षधर्मेभ्यो भिन्ना ये धर्मास्ते सर्वेऽपि भावापेक्षा उच्यन्ते । ततश्च रक्तस्य वृत्तस्य लघोर्मुदुस्पर्शस्य सुगन्धिनोऽधिकृतस्य घटस्य रक्तत्वं, वृत्तत्वं, लघुत्वं, मृदुस्पर्शक्त्वं सुगन्धित्वञ्च भावापेक्षाः 'स्व'धर्माः । तद्भिन्नास्तु श्यामत्वं, चतुष्कोणत्वं, महत्त्वं, कर्कशस्पर्शक्त्वं, दुर्गन्धित्वञ्चेत्येव
મૃત્મય છે એનો અર્થ જ કે એ પાર્થિવ પણ છે, ઔદારિકવર્ગણામાંથી બનેલો હોઈ ઔદારિક પણ છે, પુદ્ગલમાંથી બનેલો હોઈ પૌગલિક ५५छ... भेटले पार्थिवत्व, मौहत्व, पौरादित्व..... ॥ ५५॥ ५९॥ એમાં દ્રવ્યાપેક્ષાથી આવેલા ધર્મો છે... આવા જે જે ધર્મો આપણા વિચારણાધીન ઘડામાં રહેલા છે એ બધા ધર્મો એના “સ્વધર્મ અથવા 'स्व'३५ ४३वाय छे... ॥ सिवायना धर्मो = घमा नही २४॥ धर्मो એના માટે પરધર્મ અથવા “પરરૂપ કહેવાય છે. જેમકે અધિકૃત ઘડો भाटीनो छ, ५९॥ पित्तनो सोनानी नथी... तेथी पित्तभयत्वસુવર્ણમયત્વ વગેરે એના માટે “પરરૂપ છેએમ એ પાર્થિવ છે પણ ४क्षीय नथ.... तो लीयत्व में ५४! भेना भाटे ५२'३५ छ...
(૨) ક્ષેત્ર : સામાન્યથી શિષ્ટપુરુષોમાં ક્ષેત્રનો બે પ્રકારે વ્યવહાર થતો હોય છે. ઉત્પત્તિક્ષેત્ર અને સ્થિતિ ક્ષેત્ર (અવસ્થાનક્ષેત્ર=વર્તમાનમાં
ક્યાં રહ્યો છે એ ક્ષેત્ર), જેમકે અધિકૃતઘડો અમદાવાદમાં બન્યો છે. તો समहावाहीत्व में 'स्व'३५ छे... ५९॥ पपीमा नथी बन्यो.... तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org