Book Title: Saptabhangivinshika
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 159
________________ १३४ श्रीसप्तभङ्गीविंशिका - १९ केवलं कारणं अपि तु तत्रस्थं घटपदवाच्यत्वमपि, अत एव 'इतः प्रभृति कम्बुग्रीवादिमान् पदार्थः पटशब्देनोच्यतामिति कृते संकेते सत्यपि कम्बुग्रीवादिमत्त्वे जलाहरणकर्तृत्वे च न तस्य घटपदाभिधेयत्वमत एव च घटोऽस्ति न वेति प्रश्ने स्यान्नास्त्येवेत्येवोत्तरम् । " एवं घटस्य रक्तपदवाच्यत्वे न तत्रस्थं रक्तत्वमात्रं कारणं, किन्तु तत्रस्थं रक्तपदवाच्यत्वमपि कारणम् । अन्यथा रक्तवर्णो 'श्वेत 'शब्देनोच्यतामिति कृतेऽपि संकेते रक्तपदवाच्यत्वप्रसङ्गात्, रक्तोऽस्ति न वेति प्रश्ने स्यादस्त्येवेत्यस्यैवोत्तरस्य देयत्वप्रसङ्गाच्च । ततश्चेदं निश्चीयते यद्रक्तोऽस्ति न वेति प्रश्वे दीयमानं 'स्यादस्त्येव रक्त' इत्याकारमुत्तरं न केवलं घटस्य रक्तवर्णलक्षणमर्थपर्यायमेव बोधयितुमलमपि तु रक्तपदवाच्यत्वलक्षणं व्यञ्जनपर्यायमपीति । एवं श्यामोऽस्ति न वेति प्रश्ने दीयमानं 'स्यान्नास्त्येव श्याम' इत्याकारमुत्तरं न केवलं श्यामवर्णलक्षणमर्थपर्यायमेव निषेधयत्यपि तु श्यामपदवाच्यत्वलक्षणं व्यञ्जनपर्यायमपि निषेधयत्येवेति । घटोऽस्ति न वा ? सेवा प्रश्रनो भवाज स्यान्नास्त्येव येवो ४ खापवो पडे. એમ લાલાશ હોવા માત્રથી ઘડાને ‘રક્ત' નથી કહેવાતો, પણ 'रस्त' पवाय्यता पाए। सेमा रहेसी छे, माटे खेने 'रक्त' उहेवाय छे.. અન્યથા સંકેત બદલી નાખવામાં આવે ને લાલાશને શ્વેત' શબ્દથી બોલાવવાનો સંકેત કરવામાં આવે તો એ જ ઘડાને ઉદેશીને શ્વેતોઽસ્તિ ન वा ? प्रश्नना ४वाजमा स्यादस्त्येव महेवुं पडे ने रक्तोऽस्ति न वा ? प्रश्नना ४वाजमां स्यान्नास्त्येव अहेवुं पडे. जेटले रक्तोऽस्ति न वा ? जेवो प्रश्नना ४वाजमा स्यादस्त्येव रक्तः ४ उहेवाय छे ते घडानी सासारा३य अर्थपर्यायने पए। गावी शडे છે ને ‘રક્ત’પદવાચ્યતારૂપ વ્યંજનપર્યાયને પણ જણાવી શકે છે. એમ श्यामोऽस्ति न वा सेवा प्रश्रना ४वाजमां स्यान्नास्त्येव श्यामः ४ उहेवाय છે તે, ઘડામાં કાળાશરૂપ અર્થપર્યાયના નિષેધને પણ જણાવી શકે છે ને ‘શ્યામ’પદવાચ્યતારૂપ વ્યંજનપર્યાયના નિષેધને પણ જણાવી શકે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180