Book Title: Saptabhangivinshika
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 163
________________ श्रीसप्तभङ्गीविंशिका - १९ त्वयोर्विरोधात् । अयमाशयः - न्यायविशारदैर्महोपाध्यायैः श्रीमद्यशो - विजयैः स्वकीयगूर्जरभाषानिबद्धस्य 'द्रव्य - गुणपर्यायनो रास' इत्याख्यस्य ग्रन्थस्य चतुर्थाया ढालिकायास्त्रयोदश्याया गाथायाः स्तबके 'जे माटिं अवक्तव्य शब्दविषय कहिईं तो विरोध थाइ' इति वाक्यखण्डेन व्यञ्जनपर्यायेषु तृतीयादिभङ्गकेष्ववाच्यपदघटितत्वेन विरोधः कथितः । तत्रायं तेषामाशय: - घटो वृत्तरक्तोऽस्ति न वेति प्रश्नस्य व्यञ्जनपर्यायसन्दर्भे घटो वृत्तरक्तपदवाच्योऽस्ति न वेत्याकारः, 'स्यादस्त्येव वृत्तरक्त' इति तदुत्तरस्य च 'स्यादस्त्येव वृत्तरक्तपदवाच्य' इत्याकारः, एवं घटः श्यामचतुष्कोणोऽस्ति न वेति प्रश्नस्य व्यञ्जनपर्यायसन्दर्भे 'घटः श्यामचतुष्कोणपदवाच्योऽस्ति न वे 'त्याकारः, 'स्यान्नास्त्येव श्यामचतुष्कोण' इति तदुत्तरस्य च 'स्यान्नास्त्येव श्यामचतुष्कोणपदवाच्य' इत्याकारो भवति । ततश्च घटो वृत्तश्यामोऽस्ति न वे 'त्यर्थपर्यायविषयक तृतीयभङ्गसम्बन्धिन: प्रश्नस्य व्यञ्जनपर्यायसन्दर्भे 'घटो वृत्तश्यामपदवाच्यो न वे 'त्याकारः स्यात् । स्यादवाच्य १३८ સમાધાન- મહોપાધ્યાયશ્રી યશોવિજયજી મહારાજે પોતાના 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थना स्वोपज्ञ जायां 'थे मार्टि 'सवક્તવ્ય' શબ્દવિષય કહિઈ તો વિરોધ થાઈ' એવી પંક્તિદ્વારા આ અંગે વિરોધ કહ્યો છે. કારણકે એક બાજુ અવક્તવ્ય=અવાચ્ય કહેવું... ને એને જ શબ્દવિષય=વાચ્ય કહેવું એમાં વિરોધ હોવો સ્પષ્ટ છે જ. આમાં આશય એ છે કે જે ઘડો વૃત્તરક્ત છે જ એ અંગે આ પ્રશ્ન પૂછાયો होय } 'वृत्तरक्तोऽस्ति न वा ? तो व्यंनपर्यायना संहर्लमां से प्रश्न 'वृत्तरक्त' पदवाच्योऽस्ति न वा ? खावो जने ने खेनो भवाज स्यादस्त्येव वृत्तरक्तपदवाच्यः खावो जावे. खेम धारो के श्यामचतुष्कोणोऽस्ति न वा ? આમ પ્રશ્ન હોય, તો વ્યંજનપર્યાયના સંદર્ભમાં એનો જવાબ મ્યાન્નાસ્ત્યવ श्यामचतुष्कोणपदवाच्यः येवो जावे, आरएडे वृत्तरडत घडा भाटे से 'पर' पर्याय३५ छे. हवे मा ४ रीते वृत्तश्यामोऽस्ति न वा ? वो प्रश्न होय त्यारे व्यंनपर्यायना संधर्भमां खेनो ४वाज 'स्यादवाच्य एव वृत्तश्यामपदवाच्यः' खावो ४ खापवो पडे. सेटसे } पहेला 'अवाय्य' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180