________________
श्रीसप्तभङ्गीविंशिका-१३ अस्मिन्नपि भने प्रश्ने यावतां स्वरूपाणां पृथगुल्लेखस्तानि सर्वाणि सम्मील्यैकमेव स्वरूपं प्रज्ञापको मन्यते । एवं स्व-परोभयरूपाणि सम्मील्य यावतां द्विकादीनामुल्लेखस्तानि सर्वाणि सम्मील्यैकमेव युगपदुभयरूपं मन्यते, एतच्चावश्यं मन्तव्यमेव, अन्यथा 'स्यादवाच्य एव स्यादवाच्य एवे 'त्यादिघटितानामपि भङ्गानां सम्भवात्सप्तत्वसंख्याव्याघातप्रसङ्गात् । ततश्च 'घटो मृन्मयो न वा? रक्तो न वा? अमदावादजचतुष्कोणो न वा? सुगन्धिवेदिकास्थो न वा?' इत्येवमाकारः प्रश्नो यदा भवेत् तदा प्रज्ञापक एतं प्रश्नं 'घटो मृन्मयरक्तो न वा? अमदावादजचतुष्कोणसुगंधिवेदिकास्थो न वा?'इत्याकारं कल्पयित्वा स्यादस्त्येव मृन्मयरक्तः स्यादवाच्य एवे'त्येतावदेवोत्तरं ददाति, एतावतैव प्रश्रकर्तुर्यथार्थबोधसम्भवात्, अन्यथाऽस्यापि भङ्गस्य बहुशो भेदापत्तेः ॥१३॥ अथ क्रमप्राप्तः स्यान्नास्त्येव स्यादवाच्य एवेति षष्ठो भङ्गो निरूप्यते एकोऽश इत्यादिना
આ ભંગમાં પણ જુદા-જુદા અનેક સ્વરૂપોનો સ્વતંત્ર ઉલ્લેખ હોય તો પ્રજ્ઞાપક એ બધાનો ભેગો ઉલ્લેખ સમજી લે છે. તથા યુગપતું ઉભયરૂપના અનેક ઉલ્લેખ હોય તો એ બધાનો પણ ભેગો ઉલ્લેખ सभ से छे. (मा भानQ ४३२री छ, १२५ स्यादवाच्य एवस्यादवाच्य एव मापा भने उपवाणो in समीम નહીં.) જેમકે ઘડો મૃત્મય છે? રક્ત છે? અમદાવાદી ચોરસ છે? સુગંધી हिस्थ छ? सावो प्रश्र छ.. अथात स्व-स्व-स्व५२मय-स्व५२ઉભય-રૂપ આવા ઉલ્લેખવાળો પ્રશ્ન છે. તો પ્રજ્ઞાપક આ પ્રશ્નને “ઘડો મૃન્મયરક્ત છે? અમદાવાદી ચોરસ સુગંધીવેદિકાસ્થ છે?” આવા પ્રશ્નરૂપે सभने स्यादस्त्येव मृन्मयरक्तः स्यादवाच्य एव भावो ४ ४१५ मापे છે. કારણકે આટલા જ જવાબથી પ્રશ્નકર્તાને યથાર્થ બોધ થઈ જાય છે. અને નહીંતર આ ભંગના પણ પાર વિનાના ભંગ ઊભા થઈ શકે છે. ॥१३॥
वे, छ8ो मं... नथी भने सपाय... स्यान्नास्त्येव स्यादवाच्य एव अनी ५३५९॥ ७२राय छ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org